Book Title: Upsargahara Stotra Laghuvrutti
Author(s): Purnachandracharya, Bechardas Doshi
Publisher: Mohanlal Girdharlal Shah Bhavnagar
View full book text ________________
प्रियङ्करस्य यज्जातं तत् शृणुत। तत्र 'प्रातः पियङ्करः सोमालराज्ञा पल्लोपतिनाऽऽकारितः, पृष्टश्व-कस्त्वम् ? |8| 8स आह--अशोकनगरवासी निर्द्धनो वणिग्-आसन्नग्रामेषु पोलकं कृखा निर्वाहं करोमि । मत्पिता तु वृद्धः,81
माताऽपि वृद्धा । अहं न जाने केनापि कारणेन बज्जनैर्बद्धवा अत्रानीतः । नृपः प्राह---अशोकनगरस्थानी 8|अशोकचन्द्रो राजाऽस्मद्वैरी वर्त्तते । तेन तन्नगरवासिनः सर्वेऽपि वैरिण एव । अपरम्, मज्जनैमन्त्रिपुत्रस्य ग्राम|8| 18|गतस्य मार्गो बद्धः, परं स मन्त्रिपुत्रो हस्ते न चटितः, तत्स्थाने त्वं बद्धः । प्रियङ्करः पाह-स्वामिन् ! मम 8 8|वराकस्य बन्धनेन किम् ? मां कोऽपि नगरे 'नोपलक्षयति । रोगोऽन्यस्य, सेकप्रदानमन्यस्य । चक्षुपी "दुःख(य)तः,81 18|कर्णी बध्येते । रावणेन अपराधः कृतः, कपिभिः समुद्रो बद्धः । राज्ञा सह वैरम्, अहं निरपराधो वणिग् बद्धः 18 18|उक्तं च- 'अन्नेहिं कयवराहे अन्नस्स पडइ मत्थएऽणत्यो । रावणकए वराहे "कविहिं बद्धो समुद्दो अ ॥१०९।।8।
'तद्वचनचातुर्येण पल्लीपतिविस्मितः कथयति-हे कुमार ! त्वां मुश्चामि, यदि त्वं मत्कथितं करोषि कुमारेण प्रोक्तम् -तत्किम् ? राजा पाह-मत्सेवकान् खद्गृहे रहोवृत्त्या स्थापय दिनसप्तकम्, यथा ते तत्र
१ क. प्राप्तः । २ क. स्वामी। ३ क. तत्र । ४ क. -ष्य । ५ क द्विष्यतः । ६ अन्यैः कुतापराधे अन्यस्य पतति मस्तकेऽनर्थः । रावण- 8 | कृतेऽपराधे कपिभिर्बद्धः समुद्रश्च । ७ क. गिरीहि । ८ क-पुस्तके अतोऽधिकमिदम्-पल्लीश आह-दुष्टाशयाददुरेऽपि दण्डः पतति दारुणः । मत्कुणानामधिष्ठानातू ख(ष)ट्वा दण्डेन ताड्यते ॥ ततः कुमारः प्राह-तथापि शिष्टाऽशिष्टं विलोकनयिम् । तद्वचनेन ।
poo0OOOB000000000000000NORO00000000
000000000000000000002
0900000000000000
उपस०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116