Book Title: Upsargahara Stotra Laghuvrutti
Author(s): Purnachandracharya, Bechardas Doshi
Publisher: Mohanlal Girdharlal Shah Bhavnagar

View full book text
Previous | Next

Page 59
________________ उपसर्गहर-8 अद्य पुत्रं विना गृहं शून्यमिव दृश्यते । उक्तं च ४ प्रभाविनी. स्तोत्र-8 अपुत्रस्य गृहं शून्न दिशः शून्या नबान्धवाः । मूर्खस्य हृदयं शून्यं शून दरिद्रता ॥१०६॥ ॥२४॥ तावता केनाप्युक्तम्-श्रेष्ठिन् ! खत्पुत्रं वद्धवा भिल्लाः श्रीपाले लामा गताः। तच्छत्वा दुःखितौ जाती। विशेषेण नमस्कार-उपसर्गहरस्तवन-गुणन-भोगकरणादिपुण्यपरौ जातौ । यतः- - 8वने रणे शत्रु-जला-ऽग्निमध्ये महार्णवे पर्वतमस्तके वा । सुप्तं प्रमत्तं विषमस्थितं वा रक्षन्ति पुण्यानि पुराकृतानि ।१०७8 ___ तदा श्रीपासदत्तस्य देवतोक्तं वचः स्मृतम् । ततोऽगुरु-कस्सूरीप्रमुखभोगं लात्वा राजवाटिकामध्ये देवाधिष्ठि-18 8/ताम्रवृक्षस्थाने भोगं कृतवान् । तदुक्तम्-भो देव ! त्वया पुत्रस्य राज्यं कथितमभूत, प्रत्युत कष्टं जातम्, न मृषा | B/भाषिणो देवाः । यतः प्रतिपन्नानि महतां युगान्तेऽपि चलन्ति न । अगस्तिवचनैर्बद्धो विन्ध्योऽयापि न वर्द्धते ॥१८॥ ___कष्टे च त्वमेवास्माकं शरणम् । देवः पोचे-श्रेष्ठिन् ! मा चिन्तां कुरु, देवसत्का वागभूत् । यथाहामणि पासा मुझ वचनविलासा मत मूकोस तूं दुःखनोसासा। देव हा प्रियंकरदासा अवस परणसे पंचमवासा१०९||8|२४|| इमां देववाणीं श्रुत्वा श्रेष्ठी हृष्टो गृहेऽगात् । भार्या या ज्ञापितम्, साऽपि सहर्षा 'भूता। इतः श्रीपर्वते || १ क. देवेनोक्त । २ क मुं कस । ३ क. दुष। ४ क. आवसई पंचामें वासा। ५ क. ऽभूत् । 0000000000000000000000000000 Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116