Book Title: Upsargahara Stotra Laghuvrutti
Author(s): Purnachandracharya, Bechardas Doshi
Publisher: Mohanlal Girdharlal Shah Bhavnagar

View full book text
Previous | Next

Page 53
________________ उपसर्गहर-माथे पल्यां, नथी देशाउरे भम्या, इणीपरे नथी जिम्यां। केषांचिजनानां धणदे-धरदे-गजदे-तक्रत्रयं परिवे-ह/प्रभाविनी. स्तोत्र-[षितम् । याभिर्हसितं तासां कूरमध्ये गजदेतकं स्वच्छ चन्द्रबिम्बं परिवेषितम् । कूरः कण्ठे लग्न इष्टवत् ताभिः | खु(पु)कारितम्, गले खरखरो जातः । तदा प्रियश्रिया प्रोक्तम्-हे भगिन्योऽद्यतनं भोजनं सामान्यं मद्गृहसत्कंह खरखरदस्ति । ताभिरुक्तम्-हे भगिनी ! भोजनं न परं तव वचनम् । खया अपमानफलं दर्शितम् । ततस्तया 8| सुतरा दधीनि मुक्तानि । ततः कर्पूर लविङ्ग-ला-केसरमिश्रताम्बूलदानं कृतम्, सर्वेषां भोजनगौरवेण चमत्कारो | 18|जातः । स्वजनैः प्रोक्तम्-अस्य भार्यया पुण्यवत्या निधानं लब्धम्, राज्ञो दर्शितम्, राज्ञा अस्यैव दत्तर, राज्ञो । 18|मानमस्ति । सर्वेऽपि स्वजनाः पोचुः-अस्य श्रेष्ठिनः पूर्वपुण्यफलमिदम् । यतः मुकुलजन्म विभूतिरनेकधा, प्रियसमागमसौख्यपरम्परा। नृपकुले गुरुता विमलं यशो, भवति पुण्यतरोः फलमीदृशम् ।८८||8| ह पासदत्तेन महेभ्यानां सर्वेषां स्वजनानामपूर्ववस्त्राणि दत्तानि । प्रियश्रिया स्वभगिनीनां पट्टकूलानि दत्तानि ।8। तदनु प्रियङ्करपुत्रो महता महेन लेखकशालायां पण्डितपार्थेऽध्यापनाय मुक्तः । भगिन्या स्वभगिन्यः साग्रहं सादरं 18|सस्नेहं कियदिनानि स्थापिताः । परं स्वसारः सर्वा अपि लज्जिताः अन्योन्यं कथयन्ति-उत्तम-मध्यमयोरन्तरं | ॥२१॥ 18|ज्ञेयम् । एषाऽपि स्त्री वर्तते, परं गम्भीर त्वम्, चातुर्यम्, कीदृशं वर्तते स्वजनेषु वात्सल्यम् ? यतः वाजि-वारण-लोहानां काष्ठ-पाषाण-वाससाम् । नारी-पुरुष-तोयाना-मन्तरं महदन्तरम् ॥८९॥ . 000000000OHO00000000000000ooooooood 000000000000000000000 mooooooooo Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116