Book Title: Upsargahara Stotra Laghuvrutti
Author(s): Purnachandracharya, Bechardas Doshi
Publisher: Mohanlal Girdharlal Shah Bhavnagar
View full book text ________________
उपसर्गहर- 8, निधानं 'भूताधिष्ठितं वर्त्तते । एतस्यैव सकलं समर्पणीयम् । एतस्यैव धारकं भवतु । ततो नृपेण पासदत्तश्रेण्टी 8 प्रभाविन. स्तोत्र - 8 पृष्टः - यदा निधानं वय दृष्टम्, तदा तत्र कोऽप्यभूत् केनापि श्रुतं वा ? । श्रेष्ठी माह-स्वामिन्! अहं जानामि, मद्भार्या च जानाति । तृतीयः कोऽपि नाभूत् । नृपः प्राह तर्हि ममाग्रे त्वया कस्मात् कथितम् ? स्वामिन्! मम परधनग्रहणे नियमोऽस्ति भूमिका सर्वाऽपि नरेन्द्रसत्का - तद्वतनिवानपि । ४छ माह — तेन कारणेन मया न गृहीतम् । यतः -
॥१८॥
" पतितं विस्मृतं नष्टं स्थितं स्थापितमाहितम् । अदत्तं नाददीत स्त्रं परकीयं क्वचित् सुधीः " ||७४ || राजेन्द्र ! गृहस्थस्य व्यवहारशुद्ध्यै वाऽर्थ ' योजनं युक्तम् । उक्तं च
Jain Education International
ववहारेण सुद्धेण सुद्धो अत्यो पवई । धन्नाई देह - पुत्ति - त्यी धम्मााणमुद्वता ॥७५॥ "सुद्धेणं चैव देहेणं धम्मजुग्गो अ जाय । कुण किच्चं तु तं तं सफलं भवे ॥ ७६ ॥ ततस्तन्नियमेन सन्तुष्टो राजा तस्य निधिं समर्पयामास । तत्र पुण्येन निष्टतं तत्रैव भवतु । श्रेष्ठी चिन्तयति इह लोक एवं नियमफलं जातम् । उक्तम्
१. भूताश्रितम् । २ क ' कोऽपि नाभूत ?' ३ क. श्रेष्ठिनोक्तम् । ४क. नास्ति । ५क. तृणमात्रमपि क्वचित् । ६ क. धनोपार्जनं ७ व्यवहारेण शुद्धेन शुद्धोऽर्थः प्रवते । धान्यानि देह-पुत्र स्त्रियः धर्मानुष्ठानशुद्रता ८ शुद्धेन एव देहेन धर्मयोग्यच ज यते । यत्र यत् करोति अत्यंत तत् तत् सफलं भवेत् ।
For Private & Personal Use Only
॥१८॥
www.jainelibrary.org
Loading... Page Navigation 1 ... 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116