Book Title: Upsargahara Stotra Laghuvrutti
Author(s): Purnachandracharya, Bechardas Doshi
Publisher: Mohanlal Girdharlal Shah Bhavnagar
View full book text ________________
उपसर्गहर-हान कथयन्ति । यतः
18 प्रभाविनी. स्तोत्र-8
- "आरतः परतो वार्ता न कुर्वन्ति कुलस्त्रीयः । मध्यमाः कलहं गेहे कारयन्ति परस्परम् " ॥ ६८॥
तथापि 'पत्या बलेन पृष्टा सती सर्व पितृगृहस्य वृत्तान्तं कथितवती । यतः"पतिः पूज्यः पतिर्देवः, पतिः स्वामी पतिगुरुः । सुखे दुःखे कुलस्त्रीणां शरणं पतिरेव हि" ॥६९॥ भर्ना ज्ञातम्-दारिद्रयमेवापमानहेतुः । यतः"इश्वरेण स्मरो दग्धो, लङ्का दग्धा हनूमता । न केनापि हि दारिद्रयं दग्धं सत्त्ववताऽप्यहो!" ॥७०॥8|
ततः प्रियेण रुदन्ती सुन्दरी निवारिता । प्रिये ! दुःखं मनागपि न 'करणीयम्, स्वकर्मैव विचारणीयम्, 18/पुण्यमेव समाचरणीयम्, देववचो हृदि धरणीयम् । यतः
"कृतकर्मक्षयो नास्ति कल्पकोटिशतैरपि । अवश्यमेव हि भोक्तव्यं कृतं कर्म शुभाशुभम्" ॥७१।। प्रिये ! तदुपरि कोपस्त्वया न कार्यः, परगृहत्वात् । यस्माद् दशवैकालिकेऽप्युक्तम् -
" "बहुं परघरे अस्थि विविहं खाइमं साइमं । न तत्थ पडिसंकुप्पे इच्छा दिज्ज परो नवा" |७२।। १ क, पतिबलेन । २ क सर्ववृत्तान्तम् । ३ क. भद्रे ! । ४ क. पतिना। ५ क. 'दीयते आत्मनो दोषो न दोषो दीयते परे । न दोषः स्वामिभित्राणां कर्मदोषो ही दीयते' इत्यधिकम् । ६ क. उक्तं साधूनाम् । ७ 'बहु परगृहे अस्ति विविधं खादिम स्वादिमम् । न तत्र प्रतिसंकुप्येत्-इच्छा 18 दद्यात् परो नवा ॥ दशवकालिके पिण्डैषणानामकपञ्चमाध्ययनगतद्वितीयोद्देशके । ८ दशवैकालिके तु-पंडिओ कुष्प (पं.ण्डिमः कुप्येत )
00000000000000000000ORD000000000
00000000000000000000000000000000000000
७॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116