Book Title: Upsargahara Stotra Laghuvrutti
Author(s): Purnachandracharya, Bechardas Doshi
Publisher: Mohanlal Girdharlal Shah Bhavnagar
View full book text ________________
शाटिका, सार्द्धमानायितवराटिकाऽपि 'निजगृहे प्रेषिता । मार्गे सा गच्छन्ती मनसि आर्तध्यानं कुर्वाणा जीव/8] 18|पति कथयति । यतः
" रे मन ! अप्पा खंचकरि चिंता 'जाल म पाड । फल 'तेतुं "ज पामीइं जेतुं लिख्यु 'निलाड " ॥६५॥ भ्रात्राऽपि कियदन्तरं कृतमस्ति ? । पुनर्मनो वालयति । यतः"मन तेतलं म मागि जेतुं "देख "परतणें । लिहीआं लेखष)इ लागि अणलिख्यु लाभे नहीं" ॥६६॥ अतः कारणाद् मया भावेन तो धर्म एव सहोदरः, स्नेह कारणं मम शरणं भवतु । यतः"विघटन्ते सुताः प्रायो विघटन्ते च बान्धवाः । सर्व विघटते ४विश्वं ' धर्मात्मानस्तु निश्चलाः" ॥६७॥8|
प्रियश्रीः सुमुखी 'श्याममुखी गृहे समागता । अश्रुबिन्दुभिः स्वहृदयस्थलं सिञ्चयन्ती, किमु कोपाग्निना है| ताम्यन्ती, भूमिकामेव विलोकयन्ती भर्ना दृष्टा, पृष्टा च-८ प्रिये ! "कस्मादध वं विषादवती दृश्यसे ? तब | केनापमानो दत्तः, केन पराभवः कृतः । साऽपि न वक्ति, यस्मात् कुलस्त्रियः पितगृह-श्वसुरगृहापमानं कथमपि|
१ क ' निज' इत्येव । २ क. गच्छन्ति। ३ क. अरे !1 ४ क. अप्प नु । ५ क. जालि म पाडि । ६ क. तेतुंअ। ७ क. जि । ८ क. लघु । ९ क निलाडि। १० क, देषई। 11 क. परतने । १२ क. लहीइ लेखि। १३ क. अणलहीइ उ लाभई । १४ ल. विश्वे। १५ क.. 18| धर्मा-ऽऽत्मानौ तु निश्चलौ। १६ क, नास्ति । १७ क. मुखा। १८ क. 'पाह' अधिकम् । १९ क. कथं त्वम् । २० क. प्रायः । उपस. १
OOOOOOOOO
50000000000000000000OOOOOOOOHOO000000
Jain Education Internal
For Private & Personal Use Only
I
www.jainelibrary.org
Loading... Page Navigation 1 ... 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116