Book Title: Upsargahara Stotra Laghuvrutti
Author(s): Purnachandracharya, Bechardas Doshi
Publisher: Mohanlal Girdharlal Shah Bhavnagar

View full book text
Previous | Next

Page 28
________________ 200000000000000000 एकया गाययाऽप्यस्य स्तवस्य स्मृतमात्रया । शान्तिः स्यात् किं पुनः 'पूर्ण पञ्चगाथाप्रमाणकम् ॥१३॥ उपसर्गाः क्षयं यान्ति छिद्यन्ते विघ्नवल्लयः । मनः प्रसन्नतामेति पूज्यमाने स्तवे सदा ॥ १४ ॥ यथा प्रियंकरो राजा विपुलं पाप संपदाम् । उपसर्गहरस्तोत्र-ध्यानमात्राऽऽश्रितः पदम् ॥ १५ ॥ अत्र पियंकरनृपकथा-मगघदेशे अशोकपुरं नाम नगरम् । यत्र आवासास्त्रिभूमिका महेभ्यानाम्, यत्राह| 8|आकराः सकलवस्तूनाम्, आदरोऽतिथिजने, 'आज्यानि पाज्यानि भोजने, 'श्रीऋषभदेवमूर्तिः प्रासादे, आलस्या विवादे, आडम्बराणि राजकुले, 'भोग्युपद्रवो नकुले; न कुले । तत्र अशोकचन्द्रो राजा राज्यं करोति-प्रतापी,18| विक्रमी, नयी। अशोकमाला पट्टराज्ञी पुष्पमालेव विवेक-विनय-शील-क्षमादिगुणपरिमलयुता । तयोः पुत्रास्त्रयः-18| ४/अरिमर-रणसूर-दानसूराख्या देव-गुरु-पित-मातृभक्ताः । अन्यदा अरिमूरस्य विवाहमहोत्सवः पारब्धः । राज्ञा|8| | नानाविज्ञानिन आकारिताः। सूत्रधारा नव्यमावासं कुर्वन्ति वास्तुरीत्या । क. पूर्णे पञ्चगाथाप्रमाणके। २ क. ध्यातेऽस्मिन् स्तवपुंगवे। ३ घृतानि प्रभूतानि । ४ क. आदिमूर्तिः । ५ क. विषादे । 18Iोगी सर्पः, विषायणश्च । ७ क-पुस्तके इतोऽधिकमिदमू-राजसारमेवमिदम्, उक्तं च-चित्तानुवर्तिनी भार्या पुत्रा विनयतत्पराः । वैरिमक्तं ४ च यद राज्य सफलं तस्य जीवितम् ॥ यत्र च वापी वप्र-विहार-वर्ण-वनिता वाग्मी वनं वाटिका, वैद्य-ब्राह्मण-वारि-वादि-विबुधा वेश्या वणिग 18 वाहिनी । विद्या वीर-विवेक-नित्त-विनया वाचंयमो वलिका, वस्त्रं वारण-वाजि-वेसरवरं राज्यं च वै शोभते ॥ ८ विविधाः शिल्पिन:-कलाकोविदाः। उपस.५ JainEducation Intemalol For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116