Book Title: Upsargahara Stotra Laghuvrutti
Author(s): Purnachandracharya, Bechardas Doshi
Publisher: Mohanlal Girdharlal Shah Bhavnagar
View full book text ________________
उपसर्गहर
स्तोत्र
॥१२॥
'कुग्रामवासः कुनरेन्द्र सेवा कुभोजनं क्रोधमुखी च भार्या । कन्याबहुत्वं च दरिद्रता च षड् जीवलोके नरका 'वसन्ति' ॥३७॥ | प्रभाविन. पुनः यः पुत्रस्नेह दुःखेन दैवमुपालभ्य प्रार्थयति - यदि पुत्रो 'दसस्तर्हि वियोगः कस्मात् कृतः । दत्त्वा पश्वाद् ग्रहणं "नोचितम् । यतः -
"जइ देसि देव! तुट्ठो मा जम्मं देसि माणुसे लोए । अह जम्मं मा पुत्तं अह पुत्तं मा विओगं च " ॥ ३८ ॥ प्राणनाथ ! अत्र पुत्रदुःखं नित्यं स्मरति तेन ' अशोकपुरे गम्यते तदा वरम् || मंत्र उक्तम्- 'हे प्रिये ! नगरे स्थीयते, परं जले -न्धन - तक्रादि सर्व धनेनैव लभ्यते । व्यवहारिणां नगरे वासः, 'दरिद्राणां तु ग्रामे वासो युक्तः । अधुना नगरे आत्मानं कोऽपि नोपलक्षयति धनाभावात् । यतः -
1
Jain Education International
" " हे दारिद्र्य " ! नमस्तुभ्यं सिद्धोऽहं वत्मसादतः पश्यामि सकलान् लोकान् मो पश्यति न कश्चन " || ३९ ॥ पवितुं गिरुआत निरवेहवं १४ निवाण । तुमे देशान्तर चल्लिया अम्हें पणि "आगेवाण ॥४०॥
१ क. भवन्ति । २ क. सा । ३ क. दैव ! इति कथयति । ४ क. कथं वियोगः कृतः । ५ क. सतां नोचितम् । ६-यदि ददासि दैव ! तुष्टो मा जन्म ददासि मानुषे लेके । अथ जन्म मा पुत्रम्, अथ पुत्रं मा वियोगं च ॥ ७ 'स्मर्यते' इति स्यात् । ८. नगरे इत्यधिकम् । ९ आदर्श - दरिद्रीणाम् । १० क रे। ११ आदर्श-दारिद्र ! १२ क- अहं जगत् प्रपश्यामि मां च कोऽपि न पश्यति । १३ प्रतिपन्नं गुरूणां निवेदव्यं निश्चितम्। यूयं देशान्तरं चलिता वयमपि अग्रेसराः । १४ क पुस्तके नास्त्येतत् । १५ ( आगेवाण - भाषायाम् - आगेवान)
For Private & Personal Use Only
॥१२ ॥
www.jainelibrary.org
Loading... Page Navigation 1 ... 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116