Book Title: Upsargahara Stotra Laghuvrutti
Author(s): Purnachandracharya, Bechardas Doshi
Publisher: Mohanlal Girdharlal Shah Bhavnagar

View full book text
Previous | Next

Page 39
________________ उपसर्गहर-18 वस्त्राचाडम्बरं विना नगरे श्रीः कयं स्यात् ? उद्वारकाय कोऽपि नार्पयति । यतः-- प्रमा स्तोत्र-8| “आडम्बराणि पूज्यन्ते स्त्रीषु राजकुलेषु च । सभायां व्यवहारे च वैरिषु श्वपुरीकास" ॥५१॥ ॥१४॥ तावताकस्माद् आकाशवाणो जाता, यथा18/"ए बालक ए नगरनो, राजा होसें जाणि-पनरे वरसे पुण्यवले, चिंता हीई म आनि " ॥५२॥ पितृभ्यां प्रोक्तम्-अस्य 'बालकस्य राज्येन अस्माकं प्रयोजनं नास्ति, किंतु "जोवतु' इति । यतः"द्वात्रिंशल्लक्षणो मत्यो विनायु व शस्यते । सरोवरं विना नोरं पुष्पं परिमलं विना" ॥५३॥ एक: भाग मृतः, द्वितीयस्प आशा क्रियमाणास्ति, परं सा देवायत्ता। ततो द्वितीयवारं वृक्षाद् आ-8| काशवाण्यभूत । यथा "ए बालक चिरजीवसें, 'होसे धननो कोडि । सेवा करसे रायसुम सेवक परिकर जोडि" ॥५४॥ ततो मातापितरौ हृष्टौ । एषा देववाणी घरते । उपरि विलोकितम्, परं ताभ्यां देवः कोऽपि न हए । पासदत्तेनोक्तम्-प्रायः प्राणिनां पुण्यं विना देवदर्शनं न स्यात् । यतः ॥१४॥ "यस्य पुण्यं पुरोत्कृष्ट प्रत्यक्षास्तस्य देवताः । कल्याणकेहतां देवाः सेवाकरमापराः" ॥५५॥ क. ग्रामस्य । २ क. जीवितम्मेन । ३ क. जीवसि । ४ क. होसि । ५ क. करसि । ६ क.-त। ७ क. मात-। 0000000000000000000000000000000000000 000000000000000000000000000000000000न्य Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116