Book Title: Upsargahara Stotra Laghuvrutti
Author(s): Purnachandracharya, Bechardas Doshi
Publisher: Mohanlal Girdharlal Shah Bhavnagar

View full book text
Previous | Next

Page 40
________________ 8 'ततः श्रेष्ठिना पृष्टम् कोऽयं देवः ? किं नामा? कमादस्म दुपरि वात्सल्यम् । देवः प्राह-अहं खत्पुत्रो || 18|यो मृतः, त्वदुक्तनमस्कारमहामन्त्रश्रवणेनाऽहं धरणेन्द्रपरिवारमध्ये देवो जातोऽत्र तिष्ठामि । मातुः, "पितुः,8| भ्रातः स्नेहेन राज्यप्राप्तिं यावत् सांनिध्यं करिष्यामि । एष 'मद्भाता भाग्याधिकोऽस्ति, तेन युवाभ्यां काऽपि 18|चिन्ता न कार्या । परम्-'अस्य बालस्य मन्नाम्ना नाम देयम्, यथा चिरंजीवी स्यात् । पित्रोक्तम्-तव किं8 नाम ? देव आह–भियंकर इति । ततः पुत्रस्य तदेव नाम दत्तम् । पित्रोक्तम्-एप बालको देवनाम्नाऽमरो 18/भूयात् । पुनर्देवेनोक्तम्-विषमकार्ये, संकटे वा पतिते 'अत्राऽऽगम्य मत्स्थाने वृक्षाग्रे भोगः कार्य:, यथा |8| 18|युष्माकमहमाशां पूरयामि । यतः| "भोगेन देवास्तुष्यन्ति भोगेन व्यन्तराः सुराः । भोगेन भूत-प्रेताश्च भोगो विघ्नविनाशकः" ॥५६॥ . 'ततः श्रेष्ठी 'शुभमुहूर्ते नगरे प्रवेशं करोति । तदा दक्षिणः खरोऽभूत् । खराष्टकं 'चानेन कृतम् ।। श्रेष्ठी हटः । यतः "निर्गमे वामनः श्रेष्ठः प्रवेशे दक्षिणः शुभः । पृष्ठतश्च न गन्तव्यं १२सन्मुखः पथभञ्जकः" ॥५७॥ १ क. तथापि। २ क. प्रोक्तम् । ३ क. तेनोक्तम् । इति अधिकम् । ४ क. नास्त्येवत। ५ क. मम भ्राता। ६ क नास्त्येतत् । B. क. 'भूयाः' इति नोचितम् । ८ क आगत्य। ९ क 'श्रेष्ठो ततः' इति व्यत्ययः। १० क. विजयमुहर्ते । ११ क. 'तेनोक्तम्' इति अप्र स्तुतम् । १२ क. सन्मुखस्यार्थ-। boo0000000000000000000000OOOOOOOOOG 3000000000000000000000000000000000000000 उपस.८ Jain Education Intern For Private & Personal Use Only lol www.jainelibrary.org

Loading...

Page Navigation
1 ... 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116