Book Title: Upsargahara Stotra Laghuvrutti
Author(s): Purnachandracharya, Bechardas Doshi
Publisher: Mohanlal Girdharlal Shah Bhavnagar

View full book text
Previous | Next

Page 36
________________ 1000000000000000000000000OOROOO000000 घनं विना मित्रमपि न स्यात् । उक्तं च" "निणि दिणें वित्त न अप्पणे तिणि दिन मित्त न कोई । कमलह मूरिज मित्त पुण जल विण वयरी सोई" ॥४१॥ प्रिया प्राह पति पति-प्रायः पुरुषाः परिणाममुन्दरयुद्धयो भवन्ति । तथापि मचः शृणुत-अस्यां भूमि-l 8|कायां 'रांका' श्रेष्ठिवद् आत्मभिर्लभ्यं नास्ति । उक्तं च___पुत्रः पशुः पदातिश्च पृथिवी प्रमदापि च । कुलश्रीवृद्धिदाः पञ्च कुलश्रीक्षयदा अपि ॥४२॥ तेनात्र क्षणमात्रमपि न स्थास्यते । स्त्रीकदाग्रहात् श्रेष्ठिना मानितम् । यतःराज्ञां स्त्रीणां च मूर्खाणां बालकानां तथैव च । अन्धानां रोगिणां चापि बलवांश्च कदाग्रहः ॥४३॥ 18| ततः श्रेष्ठी नगरे वासाय शुभमुहूर्ते यावचलति तावद् द्वाराने तस्य पादे कण्टको भग्नः, 'शकुनाभावात् । तत्र स्थितः। उक्तं च छीए वत्थविलग्गे कडुमणिए अत्ति कंटए भग्गे। दिढे विडाल-सप्पे नहु गमणं सुंदर होह ॥४४॥8 १ यस्मिन् दिने वित्तं नाऽऽत्मनि तस्मिन् दिने मित्रं न कोऽपि । कमलस्य सूर्यो मित्रं पुनर्जलं बिना वैरी सोऽपि । २ क-पुस्तके 81 विहगाभावात् ' इति दुर्गमम् । ३ क्षुते वस्त्रविलग्ने कटुभणिते झटिति कण्टके भने। दृष्टे बिलाह-सपै न खलु गमनं सुन्दरं भवति॥ ४ क-पुस्तके-कह कह भणिए (कथं कथं भणिते-भाषायाम् क्यांकारे कृते) 000000000000000000000000000000000000000 उपस.७ Jain Education Interne For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116