Book Title: Upsargahara Stotra Laghuvrutti
Author(s): Purnachandracharya, Bechardas Doshi
Publisher: Mohanlal Girdharlal Shah Bhavnagar

View full book text
Previous | Next

Page 30
________________ 000 2000000000000000000000000000000 ततस्तैः षण्मासैहोरो घटितः । राज्ञो वर्षापनिका 'दत्ता। प्रातः राजसभायां हार मानीतः । राणा | हारं दृष्ट्वा हृष्टः । सर्वेऽपि 'लोका विस्मिताः । 'देववल्लभ' इति नाम हारस्य दत्तम् । स्वर्णकारा बखपनादि दत्त्वा विसर्जिताः । मुहूर्तविदो राज्ञा पृष्टाः । मुहूर्त विलोकनीयम् । ततस्तैर्विलोक्य प्रवरः क्षणः प्रोक्तः । ततो नृपो मुहूर्तसमये हारमानाय्य यावत् स्वकण्ठे स्थापयति तावताऽकस्मात् सभामध्ये नैर्ऋतकोणे छिका जाता है| राज्ञा उक्तम्-कीदृशी एषा? शास्त्रज्ञेन उक्तम्-राजेन्द्र ! सामान्या। यत उक्तम् ठाणट्ठिअस्स पढमं निअकजं किंपि काउकामस्स । होइ मुहा अनुहा चित्र छीआ 'दिसिभागभेएणं ॥२०॥४| ” पुव्वदिसा धुवलाभो जलणे हाणी जमालए मरणं । नेरईए उज्वेओ पच्छिमइ परमसंपत्ती ॥२१॥ वायव्वे मुहवत्ता धणलाहो होइ उत्तरे पासे । ईसाणे सिरि-विजयं रज्ज पुण बंभठाणम्मि ॥२२॥ + पहपडिअस्स समुही छोआ मरणं नरस्स साहेइ । वज्जेह दाहिणं पि हु वामा पि पिइ-सिद्धिकरा ॥२३॥ १ क. वर्धापनिका दत्त्वा प्रभाते। २ क. लोका विलोक्य तु। ३ क. विलोकयत । ४ स्थानस्थितस्य प्रथमं निजकार्य किमपि कर्तुकामस्य । |8| भवति शुभा अशुभा चैव क्षुता दिग्भागभेदेन ॥ ५ क. दिसिविदिसिभेएणं (दिग्विदिग्भेदेन) % पूर्वदिशायां ध्रुवलाभो जलने हानिर्यमालये मरणम् । नैर्ऋत्यामुद्वेगः पश्चिमायां परमसंपत्तिः ॥ वायव्ये सुख (शुभ) वार्ता धनलाभो भवति उत्तरे पावे। ईशाने श्री-विजयो राज्य पुनः ब्रह्मस्थाने ॥ ६ क. रिद्धिकरा ( ऋद्धिकरा)। पथपतितस्य संमुखा क्षुता मरणं नरस्य कथयति । वर्जयत दक्षिणामपि खलु वामाऽपि धृति-सिद्धिकरा ॥ ७ क. पइटिवस्स ( प्रतिष्ठितस्य ) Jain Education Interno For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116