Book Title: Upsargahara Stotra Laghuvrutti
Author(s): Purnachandracharya, Bechardas Doshi
Publisher: Mohanlal Girdharlal Shah Bhavnagar
View full book text ________________
उपसर्गहर- गामपवेसे वामा अमुहकरा दाहिणी मुहा 'भणिया। पिट्ठीए हाणिकरी लाभकरी समुही छीआ ॥२४॥ | प्रमाविनी.
स्तोत्र- ततो राज्ञा हारः स्वकोशे स्थापितः । पुनरपरमुहूर्ते भाण्डागाराद् नृपेण हार आनायितः । भाण्डागारिणा/8! ॥१०॥ तत्र विलोक्य राज्ञोऽग्रे विज्ञप्तम्-राजेन्द्र ! तत्र हारो नास्ति, केनापि गृहीतः । नृपः पाह-कोऽन्योऽत्र मुमूर्ष-8 हरायाति ? 'भाण्डागारिणा उक्तम्-वेदहं जानामि तदा दिव्यं करोमि, शपथान् वा । मन्त्री प्राह राज्ञोऽग्रे-8
" अविमृश्य कृतं कार्य पश्चात्तापाय जायते" ॥२५॥ ततो मन्त्रिवचनाद् नृपः पटई दापयामास । पथादेववल्लभहारस्य यः शुद्धिं कथयिष्यति । संतुष्ट नृपतिस्तस्मै दास्यति ग्रामपञ्चकम् ॥२६॥
इत्युच्चारणपूर्वक सप्त दिनानि सर्वत्र सेवकैः पटहो दत्तः, परं केनापि वाद्यमानो न स्थापितः । ततो 8 18राज्ञा ज्योतिर्विदः पृष्टाः। ते प्रोचुः-राजन् ! हारो न पश्यति । पुनस्तत्रैको भूमिदेवनामा कोविदो वसति, 8| "समाकार्य नृपः पृष्टवान् हारलाभम् । राजेन्द्र ! अब रात्रौ विलोक्य कथयिष्यामि । तदिनं दत्त्वा प्रातराहूतः ।
ग्रामप्रवेशे वामा अशुभकरा, दक्षिणा शुभा भणिता । पृष्ठौ हानिकरी, लाभकरी संमुखा क्षुता ॥ १ क-पुस्तके नाम्त्येषा गाथा। २ क. नृपो हारमानाययामास । ३ क राजन् ! हारो दृश्यमानस्तत्र नास्ति । ४ क. भाण्डागारिकेण। ५ क. मन्त्रिणः प्रोचुः राज्ञोऽग्रे-अज्ञात्वा ॥१०॥
कस्यापि न वाच्यम् । ६ क-पुस्तके अस्य उतरार्धमेवम्-"न पतन्याऽऽपदाम्भोधौ विमृश्य कार्यकारकाः। ७ क. तेन पटहं मन्त्रिवचनाद् नृपो । 18 ८ क, वाद्यमानः स न स्पृष्टः। ९ अशिष्टोऽयं प्रयोगः--दृश्यते, इति स्यात् । * क. यास्यति । १० क. भुर्देवनामा कश्चिद् विज्ञो। ११ क. तमाकार्य।
SOH OOOoooo
0000000000000000000000000000000000000
कल
Jain Education International
For Private & Personal Use Only
121 www.jainelibrary.org
Loading... Page Navigation 1 ... 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116