Book Title: Upsargahara Stotra Laghuvrutti
Author(s): Purnachandracharya, Bechardas Doshi
Publisher: Mohanlal Girdharlal Shah Bhavnagar

View full book text
Previous | Next

Page 23
________________ उपसर्गहरस्तोत्र॥ ६॥ संकल्प्य वलकं दवा, उपरि अष्टदलाब्जं प्रत्येकं ॐ ह्रीं श्रीं अर्ह, नमिऊण, पास, विसहर, वसह, जिण, फुलिंग, ही नमः - आलिख्य बाधे षोडश विद्यानामेकैकस्वरयुतं षोडशदलं लिखित्वा उपरि चतुर्विंशतिदलाब्जं मरुदेव्यादियुक्तमालिख्य ड्रीकारेणऽऽवेष्ट्यम् । ग्रह - दिक्पालाख्याऽन्वितं सुरभिद्रव्यैरालिख्य सुरभि - पुष्पैर्नित्यं नियमतः पूजनीयम् । लघुदेवकुलमिदं सर्वार्थसाधकम् । पूजा मन्त्र: पूर्वोक्त एव गुरुमुखाद् ज्ञेयः, गुरवो भोगाऽकार्याः । इति तुर्यगाथार्थः ॥ इदानीं स्तुतेरुपसंहारमाह : Jain Education International +इअ संधुओ महायस ! भत्तिभरनिव्भरण हिअयेण । ता देव ! दिज बोहिं भवे भवे पासजिणचंद ! ||५|| इति संस्तुतो महायशः ! भक्तिभरनिर्भरेण हृदयेन, यस्मादेवं तस्माद् देव ! ददासि तं 'मम' इत्यध्याहार्यम् । बोधिं सम्यक्त्वम्, कुरु भवे भवे हे पार्श्वजिनचन्द्र ! - इत्यक्षरार्थः । 'अत्रापि गुर्वाम्नाय : प्रथमं 'डं देव हं दत्त क्षि' इति नाम दत्त्वा बहिः पुकारं ( 2 ) संपुटं कृत्वा तद्रहिः पोडशस्वरैर्वेष्टयित्वा | + इति संस्तुतो महायशः ! भक्तिभरनिर्भरेण हृदयेन । तस्माद् देव ! दद्या बोधिं भवे भवे पार्श्वजिनचन्द्र ! ||५|| For Private & Personal Use Only लघुवृत्ति: ॥ ६ ॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116