Book Title: Upsargahara Stotra Laghuvrutti
Author(s): Purnachandracharya, Bechardas Doshi
Publisher: Mohanlal Girdharlal Shah Bhavnagar

View full book text
Previous | Next

Page 21
________________ हा लघुत्तिः उपसर्गहर-माप्नुवन्ति दुःख-दौर्गत्यम्-इत्यक्षरार्थः । स्तोत्र- 18 वृद्धाम्नायश्चायम् - ॥५॥ीकारोदरे नाम आलिख्य बहिरष्टदलाब्जे अष्टौ टीकारा देयाः, उपरि ईकारेण त्रिगुणेन वेष्टनीयम् ।। एतद् यन्त्रं सुरभिद्रव्यैलिखित-ॐ ही हूँ नमो अरिहन्ताणं हुं नमः, अम्लानाष्टोत्तरसहस्रपुष्पैरचितं पञ्चरत्नगर्भ | कुमारीसूत्रग्रथितं नारीकण्ठे वामभुजे वा धृतं वन्ध्याशब्दापहं स्यात् । तथा मायाबीजगर्भ नाम कृत्वा, बहिरष्ट-18| |दलेषु ॐ ह्री श्री इत्यक्षराणि प्रत्येकं न्यस्य हीकारेण त्रिगुणेन वेष्टितम्, पूर्वोक्तमन्त्रेण अर्चितं मृतवत्सा-81 8|स्त्रीणामपत्यपाणदं स्यात् । 8 तथा हम्ल्टमध्ये नाम दत्त्वा बहिरष्टदलेषु हूँ यूँ ही प्रत्येकं दवा उपरि श्रीकारेण त्रिधा वेष्टयेत् ।।४। पूर्वोक्तमन्त्रेणार्चितं मृतवत्सास्त्रीणामपत्यप्राणदं स्यात् । ४ तथा मध्ये नाम दत्त्वा बहिरष्टदलेषु हूँ , बाह्ये षोडशस्वरैरीवेष्ट्य उपरि च ॐ ही ही ऐ क्षी चामुण्डे स्वाहा इत्यक्षरैवलयं पूरयित्वा हीकारेण वेष्टयेत् । यन्त्र कुङ्कम-गोरोचनया लिखित्वा बालानां ग्रहपीडां निवार-४| १ पुस्तके तु स्वरवैष्ठ्य । porCOOOOOOFROC000000000000000WOO00000 Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116