Book Title: Upsargahara Stotra Laghuvrutti
Author(s): Purnachandracharya, Bechardas Doshi
Publisher: Mohanlal Girdharlal Shah Bhavnagar

View full book text
Previous | Next

Page 20
________________ उपस० ३ Jain Education Inter देवि सपुत्ति सवाहणि सपरिकरि श्वेताभरण - वस्त्रविभूषिते अत्र मण्डले आगच्छ आगच्छ, स्वस्थाने तिष्ठ तिष्ठ स्वाहा । 'तुह सम्मने लङ्के' गाथयाssवेष्ट्य त्रिगुणमायया वेष्टयेत् । इदं चक्रं पृथ्वीमण्डले पूर्वोक्ते स्थापयेत् इति चिन्तामणिचक्रस्थापना विधिः । इदं चक्रं कुङ्कुम - गोरोचनादिद्रव्यैस्ता म्रभाजने, भूर्ये वाऽऽलिख्य श्वेतवस्त्राभरण - माल्य - विलेपनजुषा पुंसा रहसि निविश्य पूर्व त्रिसमध्यमष्टोत्तरशतं प्रधानाऽम्लानश्वेतपुष्पैः पूज्यमानं सर्वामयप्रशमनम्, सर्वदुष्टभयहरम्, कीर्ति - यश-स्तुभगतासंपादनम्, सर्वसंपत्करम्, चिन्तातीतार्थसाधकं भवत्यसंशयम्, अथवा रक्षाविषयं कुङ्कुमादिद्रव्यैर्भूर्ये लिखितं कण्ठे घृतं सुगन्धपुष्पसहस्रजप्तं नृपाऽग्नि- चौर - शाकिन्यादिक्षुद्रोपद्रवं निवारयति । पूजामन्त्रः पूर्वोक्त एव अत्रापि ज्ञेयः, इति चिन्तामणिचक्रौ समाप्तौ द्वितीयगाथाऽपि समाप्ता ॥ अथ तृतीयगाथामाह - • चिट्ठउ दूरे मंतो, तुज्झ पणामो वि बहुफलो होइ । नर- तिरिएसु वि जीवा पार्वति न दुक्ख दोगच्चं ३ तिष्ठतु आस्ताम्, कोऽसौ ? मन्त्रः, युष्माकं प्रणामोऽपि बहुफलचैव यस्माद् नरेषु, तिर्यक्षु जीवा न * तिष्ठतु दूरे मन्त्रः, तत्र प्रणामोऽपि बहुफलो भवति । नर- तिर्यक्षु अपि जीवाः प्राप्नुवन्ति न दुःख - दौर्गत्यम् ॥ ३ ॥ For Private & Personal Use Only 01 www.jainelibrary.org

Loading...

Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116