Book Title: Upsargahara Stotra Laghuvrutti
Author(s): Purnachandracharya, Bechardas Doshi
Publisher: Mohanlal Girdharlal Shah Bhavnagar
View full book text ________________
उपसर्ग हरस्तोत्र
11 8 11
Jain Education Internatio
अधुना द्वितीयं चिन्तामणिचक्रनामाङ्कमुच्यते गुरूपदेशतो न स्वेच्छया
ॐ घम्लव्य रू
प्रथमं धरणेन्द्रधृतातपत्रं श्रीपार्श्वनाथविम्बं स्थाप्यम् अधोहीकारं दत्त्वा बाधे चतुर्दले पार्श्वनाथनाम्नः एकैकमक्षरं दापयेत्, तद्बहिरष्टकोणं चक्रमालिख्य दिकोणदलेषु ॐ कम्य ब्रह्मणे नमः, धरणेन्द्राय नमः, ॐ नट नागाय नमः, ॐ पल्ट पद्मावत्यै नमः; लिखेत्, बाह्ये ह्रीं ॐ हः हः हः देवदत्ता सय सय ॐ वी (?) हं सः यः यः यः क्षिप ॐ स्वाहा ही क्षी न सः, इति मन्त्रेण आवेष्टयेत् । ततः षोडश स्वरान् संस्थाप्य ततः पुनरपि अष्टदलं कृत्वा दलेषु ॐ नमो अरिहन्ताणं ही नमः इत्यादि ॐ चारित्राय ही नमोऽन्तानि पूर्वरीत्या स्थाप्यानि । ततः ' उवसग्गहरं पार्स' सकलगाथया वेष्टयेत् । तत अनन्त-कुलिक - वासुकि - शङ्खपाल - तक्षक - कर्कोटक -पद्म- महापद्मान्तानि ॐकारपूर्वाणि नमोऽन्तानि अष्टदलान्जे न्यस्य, ततो 'विसहरफुलिंग' इत्यादिगाथाद्वयेनाऽऽवेष्ट्य, तद्बहिः षोडशदलाब्जे पोडश विद्यादेव्याख्या न्यस्य, पुनरपि बाह्ये चतुर्विंशदलेषु जिनाम्बाख्या न्यस्य, पूर्ववत् पुनरष्टदलेऽष्टौ दिक्पालाख्याः, ततः 'चिट्ठउ दूरे मंतो इति गाथाया वेष्टः कार्यः । ततोऽष्टदलान्जे आदित्य - जया - सोम - अजिता - मङ्गल - अपराजिता -बुध- जम्भा - बृहस्पति-मोहा-शुक्र-गौरी- शनि - गान्धारी - राहू-केतु - विजया इत्याख्या नमोन्ता दलेषु न्यस्याः । ततः ॐ वम्मा
For Private & Personal Use Only
00000
लघुवृत्तिः
118 11
9 www.jainelibrary.org
Loading... Page Navigation 1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116