Book Title: Upsargahara Stotra Laghuvrutti
Author(s): Purnachandracharya, Bechardas Doshi
Publisher: Mohanlal Girdharlal Shah Bhavnagar
View full book text ________________
उपसर्गहर-नमश्चारित्राय हाँ नमः, इति प्रतिदलं लिखित्वा ततः पुनरपि षोडशपत्राणि-ॐ रोहिण्यै नमः, ॐ प्रज्ञप्त्यै नमः,४|
स्तोत्र- 18/ॐ वज्र शृङ्खलायै नमः, ॐ वज्राङ्कशायै नमः, ॐ अप्रतिचक्रायै नमः, ॐ पुरुषदत्तायै नमः, ॐ काल्यै नमः,8, ॥३॥ ४ महाकाल्यै नमः, ॐ गौर्यै नमः, ॐ गान्धाय नमः, ॐ सवर्थेमहाज्वालायै नमः, ॐ मानव्यै नमः, ॐ
विरोव्यायै नमः, ॐ अछुतायै नमः, ॐ मानस्यै नमः, ॐ महामानस्यै नमः, प्रतिदलं लिखेत् । ततोऽप्यष्टवलय-18| 18|पद्ये नागाधिपनामानि, ततो बहिश्चतुर्विंशतिदलं लिखेत, चतुर्विंशतिदलेषु जनन्यः सर्वा ॐकारपूर्वा नमः-पर्य-18
हान्ता लेख्याः । ततः पुनरपि षोडशदले पद्मदले पद्मदले प्रत्येकम्-ॐ इन्द्राय नमः, ॐ जयायै नमः,8| 18/ॐ आग्नेय्यै नमः, ॐ अजितायै नमः, ॐ यमाय नमः, ॐ अपराजितायै नमः, ॐ नैर्ऋत्यायै नमः, ॐ जम्भायै ४ ४ानमः, ॐ वरुणाय नमः, ॐ मोहायै नमः, ॐ वायवे नमः, ॐ वीराय नमः, ॐ कुबेराय नमः, ॐ नारायण्यै| 8/नमः, ॐ ईशानाय नमः, ॐ विजयायै नमः, इति लिखित्वा, ततो बहिरष्टसु पत्रेषु ॐ आदित्याय नमः, क्रमेणा| अष्टमे ॐ राहुकेतवे नमः, इति शुचिपत्रे न्यस्येत् । बहिश्च त्रिगुणमाययाऽऽवेष्टय माहेन्द्रमण्डलं चतुरस्त्रं वज्राङ्कित | ल ल ति क्षि' इत्यक्षरयुगलकलितम्, तन्मध्ये चक्र स्थाप्यम् ।
* इमानि षोडशविद्यादेवीनामानि श्रीवादिवेताल-शान्ति सूरिचिते अर्हदभिषेकविधौ बृहत्शान्तिस्तोत्राऽपरनाम ने शान्तिपर्वण्यापि । १. पुस्तके-नमो चारित्राय, २. पुरुदत्ताय, ३. सन्याय, ४. अन्यत्र तु 'सर्वास्त्रामहाज्वाला' इति श्रूयते, लोक्यते ।।
000000000000000000
ooooooooooooooooooooo
३
॥
Deaoooo
cooooooo
Jain Education Internat AL
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116