Book Title: Upsargahara Stotra Laghuvrutti
Author(s): Purnachandracharya, Bechardas Doshi
Publisher: Mohanlal Girdharlal Shah Bhavnagar

View full book text
Previous | Next

Page 16
________________ Jain Educउपस०२ वसहरफालगमत कठ धारर्इ जो सया मणुओं । तस्स गह-रोग-मारी दुट्ठजरा जंति उवसामं ॥२॥ | यान्ति उपशामम्, के ? ग्रह-रोग-मारी - दुष्टज्वरादयः । यः किं० यो विषधरस्फुलिङ्गमन्त्रं कण्ठे धारयेत् सदा मनुजस्तस्य - इत्यक्षरार्थः । अधुना संप्रदायः प्रथमवृत्तवलयमध्ये इंकारं नामसहितमालिख्य, बहिरष्टदलं पद्ममालिख्य ॐ पार्श्वनाथाय ही नमः' इति दछेषु अक्षराणि प्रत्येकं न्यस्येत्, तद्वाद्ये चतुर्दलेषु ॐ ब्रह्मणे नमः, ॐ घरणेन्द्राय नमः, ॐ नागाय नमः, ॐ पद्मावत्यै नमः, लिखित्वा बाह्ये षोडशभिः स्वरैरावेष्ट्य, ततो बहिरष्टाम्बुजं कृत्वा ॐ ही श्री है नमः, नमिऊण, पास, बिसहर, वसह, जिण, फुलिंग, ही नमः, इति मन्त्रराजं न्यस्येत् । पुनरष्टदलमालिख्य ॐ नमो अरिहन्ताणं ही नमः, ॐ नमो सिद्धाणं ह्रीँ नमः, ॐ नमो आयरिआणं हीं नमः, ॐ नमो उवज्झायाणं ही नमः, ॐ नमो लोए सव्वसाहूणं ह्रीँ नमः, ॐ नमो ज्ञानाय ही नमः, ॐ नमो दर्शनाय हीँ X विषधरस्फुलिङ्गमन्त्रं कण्ठे धारयति यः सदा मनुजः । तस्य ग्रह -रोग- मारी - दुष्टज्वरा यान्ति उपशामम् ।। नमः, ॐ For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116