Book Title: Upsargahara Stotra Laghuvrutti
Author(s): Purnachandracharya, Bechardas Doshi
Publisher: Mohanlal Girdharlal Shah Bhavnagar

View full book text
Previous | Next

Page 15
________________ उपसर्ग हर- इदं मन्त्रद्वयमुपोषितेन प्रचुरभोगपूर्वं भूततिथौ साध्यं यावद् अष्टोत्तरशतम्, ततः सिध्यति — इति दोष- लघुवृत्तिः स्तोत्र - 8 निग्रहकरं यन्त्रमष्टमम् । ॥ २ ॥ तथा व्य नामगर्भितं लिखित्वा, बाह्ये इम्ब्य इत्यक्षरेण सर्वतो वेट्टयेत्, ततो वहिः षोडश स्वरेजेडयेत् इति । तद्वहिरष्टसु दलेषु क्म्न्टर्स क्ललयर्स इस्लर्स तल्लयर्स क्षमा फल्टर्स पिण्डाक्षराणि देयानि । पुनरपि अष्टसु दलेषु ब्रह्माणी - कुमारी - इन्द्राणी - माहेश्वरी - वैष्णवी - वाराही- चामुण्डा - गणपतिनामानि ॐ पूर्व नमोऽन्तानि न्यस्यानि, तदुपरि ककारादि - हकारान्तैर्मातृकावणैवेष्टयेत्, तद्वा पूर्वोक्तयक्ष - प्रक्षिणीमन्त्राभ्यां वेष्टयेत् तद्वाह्ये त्रिधा मायया वेष्टयेत् — इति अष्टमं यन्त्रम् । इदं यन्त्र कुङ्कुम–गोरोचनया लिखितम् —'ॐ क्रीं ह्रीं क्लीं न्यू द्रौ ह्रीं ह्रीं ज्वालामालिनी नमः इत्यनेन मन्त्रेण अष्टोत्तरशतपुष्पैः पूजनीयम् । ( तदेतत् ) सर्वविषमविष- शुद्रोपद्रवनिर्णाशनं विधते - इति प्रथमगाथायन्त्राणि समाप्तानि ॥ अधुना द्वितीयगाथा उच्यते Jain Education Internatial For Private & Personal Use Only ॥ २ ॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116