Book Title: Upsargahara Stotra Laghuvrutti
Author(s): Purnachandracharya, Bechardas Doshi
Publisher: Mohanlal Girdharlal Shah Bhavnagar

View full book text
Previous | Next

Page 13
________________ ॥१॥४ 0 उपसर्गहर-कमक्षरं दत्त्वा दलाग्रे हर हर-इत्यक्षरद्वयं न्यस्येत् । बाये ह हा हि ही हु हू हे है हो हो हं हः इत्यमरः सर्वतो हा लघुवृत्तिः स्तोत्र- 18वेष्टयेन् । ततस्त्रिगुणमायावीजेन वेष्टयेत्-इत्येक यन्त्रम् । तथा बंकाराक्षरोदरे नाम दत्त्वा शेष पूर्णपत्राद न्यस्पे। जगदमा या यात्रा । सोभाग्यकर द्वितीयं यन्त्रम् । ____ तथा मायावीजगर्भ नाम कृवा बहिश्चतुर्षपि दलेषु पाचवाय-स्त्यारागि प्रत्येकं स्थापयेत् । तद्रहिः ४| हाहर हर-इत्यक्षरैः पूरयेत् । बाह्ये च ह हा-इत्यारागि द्वादश देयात् । ततो बहिः अकारादिक्षकारपर्यन्तै-18/ हातकारर्वेष्टयेत् । ततस्त्रिगुणमायावीजेन वेऽत्र्यम्-इति लक्ष्मीद्धिकरं तृतीयं यन्त्रम् ।। | तथा हुंकारं नामगर्भ कृत्वा पूर्वक्तिरीत्या शेष कार्यम् । भूतादिनिग्रहकर तुर्य यन्त्रम् । 18 तथा प्रथम हुं, ततो देवदत्तः, ततः क्षं दत्त्वा पार्श्वनाथ-हर हर-पूर्ववत्, ततः ठकारेण वैव्य 8| हबाह्य षोडशस्वरसंयुतं षोडशदलं पद्म कृला, ततस्विगुगमायाबीजेन वेष्टयेत्-इति ज्वरनिग्रहकरं पञ्चमं यन्त्रम् । तथा प्रथमं वं, ततो नाम, तत(चे) दत्त्वा वहिरष्टसु दलेषु ॐ पार्श्वनाथाय स्वाहा-इति दया ह/शेषं पूर्ववत् कार्यम् । ततस्त्रिगुणमायावीजेन वेष्टयेत्-इति शाकिनीनिग्रहकरं यन्त्रं षष्ठम् । 'आवेष्ट्य' 'वेटयित्वा' वा स्यात् । २ मूलादर्श 'वो' नास्ति ॥ 00000000000 Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116