Book Title: Tattvarthadhigam Sutram Part 01
Author(s): Rajshekharsuri, Dharmshekharvijay, Divyashekharvijay
Publisher: Arihant Aradhak Trust
View full book text
________________
૧૭૬
શ્રી તત્ત્વાથધિગમસૂત્ર અધ્યાય-૧ સૂત્ર-૧૫ मित्यादि, एतच्च भावाभिधायिभिः पुनः- पर्यायाभिधानं वस्तुविषयोऽपायोऽनन्तरकालभावी संलक्ष्यमाणोऽपाय इति ज्ञापनार्थं, एवमपायमभिधायाधुना धारणाऽभिधित्सयाऽऽह-'धारणे'त्यादि, धारणेति लक्ष्यं प्रतिपत्तिः यथारूपयोगाप्रच्युतिः 'यथास्व'मिति यथाविषयं, यो यः स्पर्शादिविषयः, मृणालस्पर्शानुभवस्यानाश इत्यर्थः, तथा 'मत्यवस्थान'मित्युपयोगान्तरेऽपि शक्तिरूपाया(?शक्तिरूपेण) मतेः क्वचिदवस्थानं, तथा 'अवधारणं चे'ति, कालान्तरानुभूतविषयगोचरं स्मृतिज्ञानमिति भावः, एवमेतेन अविच्युतिवासनास्मरणरूपा त्रिधा धारणेत्युक्तं भवति, एवं स्वलक्षणतो धारणामभिधायाधुना अस्या एव पर्यायशब्दानाह'धारणा प्रतिपत्तिः अवस्थानं निश्चयः अवगमः अवबोध इत्यनन्तरं,' सामान्येन धारणावाचित्वान्नास्त्यर्थभेदः एषां शब्दानामिति, एवं रसनादिभिरपि रसादीनामुपलब्धौ भावना कार्या, एते चावग्रहादयः सन्निहितेऽपि युगपदेव प्रमेये मतिज्ञानावरणीयकर्मक्षयोपशमवैचित्र्यात् प्रमातुरेवं प्रवर्त्तते, कथञ्चिदनधिगतार्थाधिगन्तृत्वाच्च सर्व एव प्रमाणं, न पुनरवग्रहमात्रावसेयमेकस्वभावमेव ज्ञेयं निर्विकल्पं प्रत्यक्षं तत्पृष्ठभावी तु गृहीतग्राह्येवाप्रमाणं विकल्प इति, कुतः, ? निर्विकल्पकग्राह्यस्य विकल्पेनाग्रहणात्, प्रतिभासभेदात्, विद्युत्सम्पातादिगृहीते च विकल्पाप्रवृत्तेः, एकस्वभावलक्षणग्राहकस्य च निरन्वयक्षणिकबोधस्य पटीयस्त्वादिकल्पनाऽयोगादिति प्रपञ्चितमन्यत्रेत्यलं प्रसङ्गेन ॥१-१५॥
सवड हो ટીકાર્થ– ઇન્દ્રિયનિમિત્ત અને અનિન્દ્રિયનિમિત્ત મતિજ્ઞાનના અવગ્રહ વગેરે ભેદો છે. આ પ્રમાણે સૂત્રનો સામાન્ય અર્થ છે. વિશેષ અર્થ તો भाष्य २ 'तदेतद्' इत्याहिथी छ- यक्ष- रोथी. हेर्नु पूर्व वान કર્યું છે તે ઇન્દ્રિયનિમિત્ત, અનિન્દ્રિયનિમિત્ત અને ઇન્દ્રિયાનિન્દ્રિયનિમિત્ત મતિજ્ઞાન સ્પર્શન આદિ એક એક ઇન્દ્રિયને આશ્રયીને ચાર પ્રકારનું છે. તે આ પ્રમાણે- અવગ્રહ, ઈહા, અપાય અને ધારણા.