Book Title: Tattvarthadhigam Sutram Part 01
Author(s): Rajshekharsuri, Dharmshekharvijay, Divyashekharvijay
Publisher: Arihant Aradhak Trust

View full book text
Previous | Next

Page 366
________________ ૨૯૨ શ્રી તત્વાર્થાધિગમસૂત્ર અધ્યાય-૧ સૂત્ર-૩૫ मत्यादीनि को नयो नैगमादिः श्रयते अभ्युपगच्छतीति, अत्रोच्यते, 'नैगमे'त्यादि, नैगमादयस्तु य आद्या एव-नैगमसङ्ग्रहव्यवहाराः सर्वाणि मत्यादीनि श्रयन्ते, कानीत्याह-अष्टौ मतिज्ञानं मत्यज्ञानमित्यादिना प्रकारेण पञ्च ज्ञानानि त्रयो विपर्यया इतिकृत्वा श्रयन्ते-अभ्युपगच्छन्ति, यतः सर्वाण्येव तान्यर्थं परिच्छिन्दन्ति, 'ऋजुसूत्रनयो मतिमत्यज्ञानविवर्जितानि षट् श्रयत' इति, अत्राह परः-कस्मात् मतिमुक्तलक्षणां सविपर्ययां मत्यज्ञानसहितां न श्रयति-नेच्छति ?, अत्रोच्यते-श्रुतस्यश्रुतज्ञानस्य सविपर्ययस्य श्रुताज्ञानसहितस्य उपग्रहत्वात् उपकारकत्वात्, मतिमत्यज्ञाने श्रुतस्य श्रुताज्ञानसहितस्य उपग्रहं कुरुते, तत्कार्यभूतत्वात् श्रुतस्य, फलप्रधानश्चैष नय इत्यभिप्रायः । शब्दनय पुनर्भावार्थावलम्बी द्वे एव, के ते इत्याह-श्रुतज्ञानकेवलज्ञाने श्रयते-अभ्युपैति, अत्राह-अथ कस्मान्नेतराणि-मत्यादीनि श्रयत इति, अत्रोच्यते-मत्यवधिमनःपर्यायाणां त्रयाणामपि, किमित्याह-श्रुतस्यैवोपग्रहत्वात्-उपकारकत्वादिति, नात्मानमात्मना प्रतिपादयितुं क्षमाण्येतानि, मूककल्पत्वात्, श्रुतेन तु प्रतिपाद्यत इति श्रुतमुपकारकमेषां, उपकारि च श्रेयो जघन्यमुपकार्यमित्यधिकृतनयाभिप्रायः, केवलज्ञानं तु प्रधानमन्येनानुपकार्यं स्वसामर्थ्येनैव च प्रवर्तितवाग्योगमिति श्रयते, विपर्ययानाश्रयणे तु कारणमाह'चेतने'त्यादि, चेतना-जीवत्वं परिच्छेदत्वसामान्यं गृह्यते ज्ञ इत्यनेन तु विशेषपरिच्छेदिता, तयोश्चेतनाज्ञयोः स्वाभाव्यं-तथाभवनं तस्माच्च चेतनाज्ञस्वाभाव्याच्च सर्वजीवानां-पृथिवीकायिकादीनां नास्य नयस्य कश्चिन्मिथ्यादृष्टिरज्ञो वैकान्तेन जीवो विद्यते, यथावस्थितस्पर्शादिपरिच्छेदात्, आगमोऽपि किलैवमेव व्यवस्थितः 'सव्वजीवाणंपि अणं अक्खरस्स अणंतभागो णिच्चुग्घाडिओ'त्ति (नन्दीसूत्र)वचनात् सर्वे सम्यग्दृष्टयो ज्ञानिनश्च, तस्मादपि कारणात्, न केवलं श्रुतोपग्रहत्वेन, विपर्ययान्-मत्यादीन् न श्रयत इति नाभ्युपैति अतश्च-अस्मात्

Loading...

Page Navigation
1 ... 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410