Book Title: Tattvarthadhigam Sutram Part 01
Author(s): Rajshekharsuri, Dharmshekharvijay, Divyashekharvijay
Publisher: Arihant Aradhak Trust
View full book text ________________
સૂત્ર-૩૫
શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૧
""
कारणात् प्रत्यक्षानुमानोपमानाप्तवचनानामपि च प्रागभिहितस्वरूपाणां प्रामाण्यमभ्यनुज्ञातमि (वंत इति एतेन यत् 'प्रत्यक्षमन्यदि' त्यस्मिन् सूत्रे प्रतिज्ञातं नयवादान्तरेण तु यथा मतिश्रुतविकल्पजानि भवन्ति तथा परस्ताद्वक्ष्यामः इति तदुक्तं वेदितव्यं, एवं हि सम्यग्दृष्टित्वात् सम्यग्ज्ञानित्वाच्च सर्वजीवानां सर्वज्ञानानामेव प्रामाण्यं प्रतिभासकत्वादिति ॥ साम्प्रतं प्रमाणनयविचारसमनन्तराध्यायार्थमुपसंहरन्नशङ्कार्थं वास्य पूर्वसूरिबहुमतत्वं कारिकाभिरुपदर्शयन्नाह 'आह चे 'त्यादि, आह च कश्चित् पूर्वसूरिः 'विज्ञाये' त्यादि, विज्ञाय एकार्थानि पदानिपर्यायशब्दरूपाणि तद्यथा - जीवः प्राणी जन्तुः इत्यादीनि च, अर्थपदानि च - निरुक्तपदानि, जीवतीति जीवः प्राणा अस्य विद्यन्त इति प्राणी, जायत इति जन्तुरित्येवमादीनि विधानं नामस्थापनादिकं इष्टं च निर्देशस्वामित्वादि चशब्दादन्यच्च तन्त्रयुक्त्यादि, तथाऽऽद्यं परोक्षस्य प्रामाण्यस्यादावभिधानं तत्पूर्वकमेव प्रत्यक्षमिति ज्ञापनार्थमित्यादि, विन्यस्य नामादिभिः परिक्षेपात् समन्तात् नयैः नैगमादिभिः परीक्ष्याणिमीमांस्यानि तत्त्वानि - जीवादीनि ॥ १॥ ज्ञानं मत्यादि सविपर्यासं-सह विपर्यासैः त्रिभिः त्रयः श्रयन्तीति त्रयो - नैगमादयः अभ्युपगच्छन्ति, आदितः आदेरारभ्य नया: सर्वमष्टविधं ज्ञानं विभङ्गान्तं एतच्च सामान्यतः सम्यग्दृष्टे :- उक्तलक्षणस्य ज्ञानं मिथ्यादृष्टेर्विपर्यासः मिथ्यात्वग्रहावेशादिति ॥२॥ 'ऋजुसूत्र' इत्यादि, ऋजुसूत्रो नयः षण् मतिमत्यज्ञानरहितानि श्रुतादीनि श्रयते मतिं सविपर्ययां श्रुतोपग्रहात् श्रुतोपकारकत्वात् अनन्यत्वात् श्रुतानन्यत्वेन न श्रयत इति श्रुतकेवले तु - श्रुतज्ञानकेवलज्ञाने तु पुनः शब्दः श्रयते उक्तनीत्या, अत एवाहनान्यत् मत्यादि श्रयते, श्रुताङ्गत्वात् श्रुतस्यैव तत्प्रतिविशिष्टबलाधानहेतुत्वादिति ||३|| 'मिथ्यादृष्टी' त्यादि, मिथ्यादृष्ट्यज्ञाने प्राक् प्रदर्शिते न श्रयते, कस्मादित्याह नास्य शब्दनयस्य कश्चिदज्ञोऽस्ति, कुत इत्याह
,,
૨૯૩
Loading... Page Navigation 1 ... 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410