Book Title: Tattvarthadhigam Sutram Part 01
Author(s): Rajshekharsuri, Dharmshekharvijay, Divyashekharvijay
Publisher: Arihant Aradhak Trust
View full book text ________________
૨૮૨ શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૧
સૂત્ર-૩૫ 'अभिधानपरिज्ञानं' अभिधानं-शब्दः परिज्ञानम्-अवबोधः अभिधानं च परिज्ञानं चाभिधानपरिज्ञानं यच्च ऋजुसूत्र इति । शब्दलक्षणमाह"यथार्थाभिधानं शब्दः' यथार्थं च तदभिधानं च यथार्थाभिधानं, भावघटाभिधानमित्यर्थः, शब्द इति शब्दनयः, तदाश्रयोऽध्यवसाय इत्यर्थः, अयं च समानलिङ्गसङ्ख्यापुरुषकालवचनः, अतः स्वाति तारा नक्षत्रमित्यस्यावस्तु, तथा चाम्रकदम्बा वनं, तथा स पचति त्वं पचसि अहं पचामीत्यादि, तथा अग्नीष्टोमयाज्यस्य पुत्रो यति(भवि)तेत्येवमादि सर्वमवस्तु, परस्परव्याघातात्, नीलरक्तादिवत्, अयं च साम्प्रतादिभेदात्रिविध उक्त इति साम्प्रतलक्षणमाह-'नामे'त्यादिना, 'नामादिष्वि'ति नामस्थापनाद्रव्यभावेषु 'प्रसिद्धपूर्वकत्वादिति प्रसिद्धो-नितिः पूर्वंसंज्ञासंज्ञिसम्बन्धकाले, प्रसिद्धः पूर्वमिति प्रसिद्धपूर्वः, अयमेव प्रसिद्धपूर्वकस्वभावस्तस्मात् शब्दाद्-घटादेः-अर्थे भावरूपे तस्यैवाभिधेयत्वात् प्रत्यय इत्यध्यवसायः साम्प्रत इति, अयं चेह सामान्यशब्द एवेति सप्त नयाः, अन्ये त्वनेकवाचकैकशब्दानभ्युपगमेनास्य भेदमाहुः, सिंहादावनेकस्मिन्नर्थे हरिशब्दानभ्युपगमात् । समभिरूढलक्षणमाह'सत्सु अर्थेष्वि'त्यादि, सत्सु-विद्यमानेषु वर्तमानपर्यायापन्नेषु अर्थेषुघटादिषु घटः कुटः कुम्भ इत्येवमनेकप्रवृत्तिनिमित्तसमुपलक्षणेषु 'असंक्रम' इत्यन्यत्रागमनं, शब्दस्य प्रवृत्तिनिमित्तं विहाय, घटशब्दस्य कुटार्थवत्यसंक्रमाध्यवसायः समभिरूढ इति, घटनाद् घटः कुटनात् कुटः कुम्भनात् कुम्भ इति भिन्नप्रवृत्तिनिमित्ता एवैते शब्दा घटकुटादिशब्दवदिति पर्यायशब्दाभावः, इन्द्रादिशब्दानामपि इन्दनशकनपूर्दारणादिक्रियाभेदादिति । इत्थम्भूतलक्षणं त्वदः-'व्यञ्जनार्थयोरेवंभूत' इति व्यञ्जनं-शब्दः तदभिधेयोऽर्थः तयोर्व्यञ्जनार्थयोः एवं पर्यायाभाववद्वाच्यवाचकप्रवृत्तिनिमित्तभावे भूतो यथार्थ एवंभूत इति, यथा घटशब्दो न कुटार्थवाचकः, प्रवृत्तिनिमित्ताभावात् एवं नाचेष्टावदर्थ
Loading... Page Navigation 1 ... 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410