Book Title: Tattvarthadhigam Sutram Part 01
Author(s): Rajshekharsuri, Dharmshekharvijay, Divyashekharvijay
Publisher: Arihant Aradhak Trust
View full book text ________________
સૂત્ર-૩૫ શ્રી તત્વાર્થાધિગમસૂત્ર અધ્યાય-૧
૨૮૫ बहुषु घटेषु 'नामादिविशेषितेष्वि'ति नामस्थापनाद्रव्यभावविशिष्टेषु साम्प्रतेषु-वर्तमानेषु अतीतेषु-अतिक्रान्तेषु अनागतेषु-भाविषु घटेषु सम्प्रत्ययो घट इति सामान्याध्यवसायः सङ्ग्रहः, सामान्यप्रधानत्वादिति, एवं तेष्वेव घटेषु एकद्विबहुनामादिरूपेषु 'लौकिकपरीक्षकग्राह्येषु' लोके विदिता लौकिका:-अव्युत्पन्नमतयः परीक्षकास्तु-शास्त्रव्युत्पन्नमतय इति, एतद्ग्राह्येषु तत्फलार्थमविप्रतिपन्नाः, 'उपचारगम्येष्वि'ति समुद्रो घट इत्यादिनीतेर्यथास्थूलार्थेष्विति सूक्ष्मसामान्यव्यपोहेन सम्प्रत्ययो घट इत्यध्यवसायो व्यवहारो विशेषप्रधानत्वादिति, तथा 'तेष्वेवे'त्यादि, तेष्वेव घटेषु 'सत्सु' विद्यमानेषु (साम्प्रतेषु-वर्तमानेषु) सम्प्रत्ययो घट इत्यध्यवसायः ऋजुसूत्रः । एवं 'तेष्वि'त्यादि, तेष्वेव साम्प्रतेषुवर्तमानेषु 'नामादीनां' नामस्थापनाद्रव्यभावानामन्यतमग्राहिषु यस्माद्यस्य शब्दस्य नम्यमानः पदार्थो वाच्यः न तस्य स्थापना न तस्य द्रव्यं न तस्य भाव इत्यतो नामादीनां घटानां ये शब्दा अन्यतमं-नामस्थापनादिकं गृह्णाति तेऽन्यतमग्राहिणस्तेषु, एतेष्वपि 'प्रसिद्धपूर्वकेषु' प्रसिद्धः पूर्वो येषां प्रथमसङ्केतस्ते प्रसिद्धपूर्वाः त एव प्रसिद्धपूर्वकाः तेषु, नामादीनामन्यतमवाचकेषु, सम्प्रत्ययस्तथा घट इत्यध्यवसायः साम्प्रतः, शब्दः सामान्य इत्यर्थः, एवं 'तेषा'मित्यादि, तेषामेव घटादीनां साम्प्रतानां-वर्तमानावधिकानां सम्बन्धी अध्यवसायासक्रमः' अध्यवसायो-ज्ञानं तदुत्पादकमभिधानमप्यध्यवसायः तस्यासक्रमः अन्यत्र वाच्ये अप्रवृत्तिः, न हि घटादिभेदेन कुट उच्यते, भिन्नप्रवृत्तिनिमित्तत्वात्, इहैव निदर्शनमाह-'वितर्कध्यानवदि'ति, वितर्क:-श्रुतं तत्प्रधानं ध्यानं वितर्कध्यानं तद्वत्, एतच्चैकत्ववितर्कं, द्वितीयमिह गृह्यते इत्यध्यवसायः समभिरूढ इति । 'तेषामेवे'त्यादि, 'तेषामेव' अनन्तरनयपरिगृहीतघटादीनां यौ व्यञ्जनार्थों तयोर्व्यञ्जनार्थयोरन्योऽन्यापेक्षार्थग्राहित्वमिति स्वप्रवृत्तिनिमित्तभावेन यथा व्यञ्जनं तथाऽर्थो
Loading... Page Navigation 1 ... 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410