Book Title: Tattvarthadhigam Sutram Part 01
Author(s): Rajshekharsuri, Dharmshekharvijay, Divyashekharvijay
Publisher: Arihant Aradhak Trust
View full book text ________________
२८४
શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૧
સૂત્ર-૩૫ तव्यमिति तदर्शयन्नाह-जीवादीन् सप्त पदार्थान् प्रागुद्दिष्टान् नयन्ति इति नयाः, तद्धा एवं सन्तस्तानेव नयन्ते, अनेन कर्तृकरणानां वास्तवं न्यायमधिकृत्य कथञ्चिद्भेदमाह, इत्यत्र बहु वक्तव्यं तत्तु नोच्यते, ग्रन्थविस्तारभयादिति, 'अत्राहे'ति पूर्ववत्, किमेते नैगमादयो नयास्तन्त्रान्तरीयाः तन्यन्ते-विस्तार्यन्ते अर्था अनेनास्मिन्निति वा तन्त्रंप्रवचनं तस्मादन्यत् कापिलादि तन्त्रान्तरं तस्मिन् भवाः कुशला वा तन्त्रान्तरीया वादिनः स्वशास्त्रसिद्धार्थवदनेन, आहोस्विदित्युत स्वतन्त्रा एव 'चोदकपक्षग्राहिण इति' दुरुक्तादीनि चोदयतीति चोदकः तस्य पक्षो-विषयः तं ग्रहीतुं शीला इति, मतिभेदो-बुद्धिभेदस्तेन विप्रधाविता:अयथार्थनिरूपका इति, एतत्परिहारार्थमाह-'अत्रोच्यते' इत्यादि, न एते तन्त्रान्तरीयाः, ते हि निविषया एव, अवधारणदोषात्, नापि स्वतन्त्रा एव चोदकपक्षग्राहिणः मतिभेदेन विप्रधाविताः, तदसम्बद्धप्रलापित्वादिति, 'ज्ञेयस्ये'त्यादि, ज्ञेयस्यार्थस्य जीवादिघटादेः अध्यवसायान्तराण्येवैतानि, विज्ञानभेदा इत्यर्थः, वाच्यं ज्ञेयमधिकृत्यैतदुपदर्शयन्नाह-'तद्यथे'ति पूर्ववत् घट इत्युक्ते नैगमाध्यवसाय एवं मन्यते 'योऽसाविति यो लोकप्रसिद्धः 'चेष्टाभिनिवृत्तः' इति कुलालादिचेष्टानिष्पादितः, किमाकार इत्याह-'ऊर्ध्वकुण्डलोष्टायतवृत्तग्रीवः' ऊर्ध्वकुण्डलोष्ठश्चासावायतश्च वृत्तग्रीवश्चेति समासः, तथा चोर्ध्वं परिकुण्डलं वृत्तावौष्ठो यस्य एवं आयता-दीर्घा वृत्ता-समपरिधि ग्रीवेति, तथा अधस्ताद्-अधोभागे परिमण्डलो-वृत्तः, एवं जलक्षीरादीनां आहरणधारणसमर्थः, आहरणं देशाद्देशान्तसञ्चारणं, धारणं तेषामेव देशनियतं, एतत्प्रत्यलं उत्तरगुणनिर्वर्तनया-आपाकजरक्ततादिगुणपरिसमाप्त्या निर्वृत्तो-निष्पन्नः द्रव्यविशेष इति मृद्रव्यभेदः, तस्मिन्नेवमात्मके एकस्मिन्नेव विशेषवतिशुक्लपीतादिविशेषयुक्ते तज्जातीयेषु वा तत्प्रकारेषु वा सर्वेष्वविशेषाद्अभेदेन सामान्येन परिज्ञानम्-अवबोधो नैगमः, तथा एकस्मिन् घटे
Loading... Page Navigation 1 ... 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410