Book Title: Tattvarthadhigam Sutram Part 01
Author(s): Rajshekharsuri, Dharmshekharvijay, Divyashekharvijay
Publisher: Arihant Aradhak Trust
View full book text ________________
સૂત્ર-૩૫ શ્રી તત્વાર્થાધિગમસૂત્ર અધ્યાય-૧
૨૮૧ परिक्षेप्तुं शीलमस्येति सर्वपरिक्षेपी, सामान्यग्राहीत्यर्थः, चशब्दौ पृथक्पृथक्स्वातन्त्र्यख्यापनपरौ, शब्दनयः (त्रिभेदः) त्र्यंशः, तानाह 'साम्प्रते'त्यादिना, साम्प्रतवस्त्वाश्रयणात् साम्प्रतः, नानार्थसमभिरोहणात् समभिरूढः, यथाभूतः-एवम्भूतोऽन्वर्थप्रधानत्वात्, इति समुच्चये परिसमाप्तौ वा, 'अत्राहे'त्यादि अत्राधिकारे आह परः, किमेषां नैगमादीनां लक्षणमिति, प्रश्नोत्तराभिधित्सयाऽऽह-अत्रोच्यतेनिगमेष्वि'त्यादि, निश्चयेन गम्यते उच्चार्यते प्रयुज्यते येषु शब्दास्ते निगमा-जनपदास्तेषु निगमेषु-जनपदेषु येऽभिहिताः उच्चारिताः शब्दाघटादयस्तेषामर्था-जलाद्यानयनार्थक्रियासमर्था घटादय एव, शब्दार्थप्रतिज्ञानं च वाच्यवाचकभावेन, सोऽयमित्थं प्रपञ्चः, किमित्याह'देशसमग्रग्राही नैगम'इति देशो-विशेषः देशत्वादेव समग्रं-सामान्य समग्रव्याप्तेः एतद्ग्राही नैगमः, सौवर्णो घटः घट इति च ग्रहणात्, उभयग्रहणेऽपि नय एव, स्वविषयप्राधान्यादिति । सङ्ग्रहलक्षणमाह'अर्थाना'मित्यादिना, अर्थानां-घटादीनां सर्वैकदेशसङ्ग्रहणं सङ्ग्रहः, सर्व-सामान्यं सर्वव्याप्तेः देशो-विशेषः देशत्वादेव, तयोः सर्वैकदेशयोः सामान्यविशेषात्मकयोः एकीभावेन सङ्ग्रहणं सङ्ग्रहः, सन्मात्राविशेषात् तदतिरिक्तवस्त्वभावादिति । व्यवहारलक्षणाभिधित्सया त्वाह'लौकिके'त्यादि, लोके-मनुष्यादिस्वभावे ये विदितास्ते लौकिका:पुरुषाः तैः समः-तुल्यः, यथा चैते विशेषैर्व्यवहरन्ति तथाऽयमपीति 'उपचारप्रायः' उपचारबहुलः, अन्यत्र सिद्धस्यार्थस्यान्यत्राध्यारोप उपचारः यथा कुण्डिका श्रवति पन्था गच्छतीत्यादि, इह कुण्डिकास्थं जलं श्रवति, पथिस्थाः पुरुषा गच्छन्तीति, अत एव 'विस्तृतार्थः' विस्तीर्णाध्यवसायः व्यवहार इति । ऋजुसूत्रलक्षणं तु 'सता'मित्यादि, सतां-विद्यमानानां, नासतां खपुष्पादीनां, सतामपि साम्प्रतानां, नातीतानामनागतानाम् अर्थानां-घटादीनां, नानर्थानां कल्पितानां,
Loading... Page Navigation 1 ... 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410