Book Title: Tattvarthadhigam Sutram Part 01
Author(s): Rajshekharsuri, Dharmshekharvijay, Divyashekharvijay
Publisher: Arihant Aradhak Trust
View full book text
________________
सूत्र- ३१
શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૧
૨૫૫
सन्तीति, उपपत्त्यन्तरमुपन्यस्यन्नाह - 'किञ्चान्यदित्यादि, इदं वा यदत्र क्षूणं मतिज्ञानादिषु चतुर्षु मनःपर्यायज्ञानान्तेषु पर्यायेण क्रमेणोपयोगःस्वविषयग्रहणव्यापारो भवति, न युगपद् - एकस्मिन्नेव काले मत्यादीनामन्यतमेनोपयुक्तस्य श्रुताद्यन्यतमोपयोगाभावात्, अन्योपयोगासंकीर्ण उपयोगो भवतीत्यर्थः, ‘संभिन्ने 'त्यादि, संभिन्ने- सर्वपर्यायग्राहके ज्ञानदर्शने - विशेषसामान्यविषये यस्य स तथा तस्य पुनर्भगवतः समग्रैश्वर्यादियुक्तस्य 'केवलिनः' परमज्ञानिनः किमित्याह - 'युगपद्' अक्रमेण, किमित्याह - 'सर्वभावग्राहके' पञ्चास्तिकायग्राहके, एतदेव विशेष्यते - 'निरपेक्षे' ज्ञेयं मुक्त्वाऽन्यापेक्षारहिते, कस्मिन्नित्याह'केवलज्ञाने केवलदर्शने च' इतरेतरानुविद्धविशेषसामान्यग्राहिणि क्षायिकबोध इत्यर्थः, ‘अनुसमयं उपयोगो भवती 'ति अनुगतः-अव्यवहितः समयः-अत्यन्तोऽविभागः कालो यत्र कालसन्ताने सोऽनुसमयस्तं, प्रतिसमयमित्यर्थः, उपयोग:- स्वविषयग्रहणव्यापारो भवति, ततः सदा केवलोपयोगद्वयभावात् अन्योपयोगासंकीर्णोपयोगरूपलक्षणमत्यादिज्ञानाभाव इत्यभिप्राय: । ‘किञ्चान्यदि' त्युपपत्त्यन्तरमालम्बते 'क्षयोपशमे'त्यादि, क्षयोपशमादुद्भूतानि चत्वारि ज्ञानानि पूर्वाणि मतिश्रुतावधिमनःपर्यायलक्षणानि, क्षयादेव स्वावरणस्य केवलं भवति, क्षये च क्षयोपशमाभाव इत्यभिप्रायो, निगमयन्नाह - ' तस्मादि' त्यादि, तस्मात् क्षयोपशमाभावात् न केवलिनो भगवतः शेषाणि केवलात् ज्ञानानि मत्यादीनि सन्तीति ॥१-३१॥
,
टीडार्थ- 'एकादीनि' इत्यादि, सूत्र प्रत्युत्तर सूत्र छे. प्रथम वगेरे જ્ઞાનો વિકલ્પ કરવા યોગ્ય છે. એક કાળે એક જીવમાં ચાર જ્ઞાન સુધી હોઇ શકે છે. કેમ કે આક્ અવ્યય અભિવિધિ' વાચક છે. આ પ્રમાણે
१. आ शब्हना भर्याहा जने अभिविधि सेवा जे अर्थ छे. तेमां मर्यादा भेटले वे शब्दने आ લાગેલો હોય તે ન આવેછૂટી જાય. અભિવિધિ એટલે જેને આ લાગેલો હોય તે પણ આવે. ठेभे आपाटलिपुत्राद् वृष्टो मेघः अहीं भे 'खा' अव्ययनो भर्याा अर्थ उरवामां आवे तो