Book Title: Tattvarthadhigam Sutram Part 01
Author(s): Rajshekharsuri, Dharmshekharvijay, Divyashekharvijay
Publisher: Arihant Aradhak Trust
View full book text
________________
૧૯૦
શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૧
સૂત્ર-૧૮
વિષયને ગ્રહણ કરનારા છે, અર્થાત્ વિષયી છે. અર્થનું ગ્રહણ વ્યંજનની વ્યાવૃત્તિ માટે છે. આ અવગ્રહાદિ સંપૂર્ણપણે અર્થના જ થાય છે, व्यंभ्नना नहि. (१-१७)
टीकावतरणिका - व्यञ्जनस्य तर्हि किमित्याह
ટીકાવતરણિકાર્થ— તો પછી વ્યંજનનું શું થાય છે તે કહે છે—
વ્યંજનો માત્ર અવગ્રહ થાય—
व्यञ्जनस्यावग्रहः ॥१- १८ ॥
सूत्रार्थ - व्यंग्ननो अवग्रह ४ थाय छे. (१-१८)
भाष्यं - व्यञ्जनस्यावग्रह एव भवति नेहादयः । एवं द्विविधोऽवग्रहो व्यञ्जनस्यार्थस्य च । ईहादयस्त्वर्थस्यैव ॥१- १८ ॥
ભાષ્યાર્થ— વ્યંજનનો અવગ્રહ જ થાય છે, ઇહા વગેરે થતા નથી. આ પ્રમાણે અવગ્રહ વ્યંજનનો અને અર્થનો એમ બે પ્રકારનો છે. ઇહા वगेरे तो अर्थना ४ थाय छे. (१-१८)
टीका- एक एव भवतीति सूत्रसमुदायार्थः, अवयवार्थं त्वाह भाष्यकार:-‘व्यञ्जनस्ये' त्यादिना, व्यज्यतेऽनेनार्थः प्रदीपेनेव घट इति व्यञ्जनं, तच्चोपकरणेन्द्रियशब्दादिपरिणतद्रव्यसंश्लेषरूपं, तथा चाह भाष्यकार:-'वंजिज्जइ जेणत्थो घडोव्व दीवेण वंजणं तं च । उवकरणिदिअसद्दाइपरिणअदव्वसंबंधो ||१|| (विशे० १९४ ) इत्यादि, तस्य व्यञ्जनस्य संश्लेषरूपस्यावग्रह एवैको भवति, तथाविधक्षयोपशमाभावादव्यक्ततन्मात्रबोध: सुषुप्ताङ्गपतितोत्पलनालसंश्लेषबोधवत्, 'नेहादय' इति, शब्दाद्यर्थविषयत्वादीहादीनां अन्ये तु व्याचक्षते - व्यञ्जनं शब्दाद्याकारपरिणताः पुद्गला एव तद्द्वारेणैव संश्लेषे प्रवृत्तेरिति, विशिष्टार्थावग्रहकारित्वात्, अर्थावग्रहबोधाभिमुख्यकारि तेषां स्वीकरणमित्यर्थः, तस्यावग्रह एव भवति, नेहादय इति, स्वांशे