Book Title: Tandul Vaicharikam
Author(s): Vimal Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
Jain Educatio
ष्टतो नवलक्षप्रमाणा उत्पद्यन्ते, तप्तायः शलाकान्यायेन पुरुषसंयोगे तेषां जीवानां विनाशो भवति, स्त्रीपुरुषमैथुने मिथ्यादृष्टयः अन्तर्मुहूर्त्तायुषः अपर्याप्तावस्थाकालकारिणः नवप्राणधारकाः नारकदेवयुगलवर्जितशेषजीव स्थानगमनशीलाः | नारकदेव युगला ग्निवायुवर्जितशे षजीवस्थानागमनस्वभावाः मुहूर्त्त पृथक्त्वकायस्थितिकाः असङ्ख्येयाः संमूच्छिममनुष्या उत्पद्यन्ते चेति, तथा 'बारसमुहुत्त 'ति पुरुषवीर्यस्य कालमानं द्वादश मुहूर्त्तानि, एतावत्कालमेव शुक्रशोणिते अविध्वस्तयोनि के भवत इति, 'पिअ'त्ति पितॄणां पितृसंख्या तस्याः शतपृथक्त्वं भवति, अयमाशयः - उत्कृष्टतो नवानां पितृशतानामेकः पुत्रो जायते, एतदुक्तं भवति - कस्याश्चिद् दृढसंहननायाः कामातुरायाश्च योषितो यदा द्वादशमुहूर्त्तमध्ये उत्कृष्टतो नवभिः पुरुषशतैः सह सङ्गमो भवति तदा तद्बीजे यः पुत्रो भवति स नवानां पितृशतानां पुत्रो भवतीति, उपलक्षणत्वातिरश्चां च बीजं द्वादशमुहूर्त्तान् यावद्योनिभूतं भवति, ततश्च गवादीनां शतपृथक्त्वस्यापि बीजं गवादियोनिप्रविष्टं बीजमेव, तत्र च बीजसमुदाये एको जीव उत्पद्यमानस्तेषां सर्वेषां बीजस्वामिनामुत्कर्षतः पुत्रो भवति, मत्स्यादीनामेकसंयोगेऽपि शतसहस्रपृथक्त्वं गर्भे उत्पद्यते निष्पद्यते चेत्येकस्मिन्नपि गर्भे लक्षपृथक्त्वं पुत्राणां स्यादिति । ननु देवानां शुक्रपुद्गलाः किं सन्ति उत न ?, उच्यते, सन्त्येव, परं ते वैक्रियशरीरान्तर्गता इति न गर्भाधानहेतव इति, यदुक्तं श्रीप्रज्ञापनायां - "अत्थि णं भंते ! तेसिं देवाणं सुकपुग्गला ?" हंता अस्थि, ते णं भंते ! तेसिं अच्छराणं की सत्ताए भुज्जो २ परिण मंति ?, गो० ! सोइंदियत्ताए चक्खिदियत्ताए घाणिंदियत्ताए रसनिंदियत्ताए फासिंदियत्ताए इट्ठत्ताए कंतत्ताए मणुन्नत्ताए | मणामन्ताए सुभगताए सोहग्गरूवजोषणगुणलावन्नत्ताए एयासिं भुज्जो २ परिणमंति जाव तत्थ णं जे ते मणपरियारगा
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 ... 160