________________
तैत्तिरीयोपनिपद्
[ चल्ली १
भाषिणीत्यर्थः । कर्णाभ्यां श्रोत्रा - भ्यां भूरि as farवं व्यश्रवं बहु विश्रवं श्रोता भूयासमित्यर्थः । आत्मज्ञानयोग्यः कार्यकरणसंघातोऽस्त्विति वाक्यार्थः । मेधा च तदर्थमेव हि प्रार्थ्यते ।
मत्तमा मधुमत्यतिशयेन मधुर - | जिल्हा मधुमत्तमा - अतिशय मधुमती अर्थात् अत्यन्त मधुरभाषिणी हो । मैं कानोंसे भूरि- अधिक मात्रामें श्रवण करूँ अर्थात् बड़ा श्रोता होऊँ । इस वाक्यका तात्पर्य यह है कि मेरा शरीर और इन्द्रियसंघात आत्मज्ञानके योग्य हो । तथा उसीके लिये ही वुद्धिकी याचना की जाती है ।
२४
परमात्माकी उपलब्धिका स्थान
ब्रह्मणः परमात्मनः कोशोऽसि । असेरिवोपलब्ध्यधिष्ठान | होनेके कारण व तलवारके कोशके
समान ब्रह्म यानी परमात्माका कोश है, क्योंकि तु ब्रह्मका प्रतीक हैतुझमें ब्रह्मकी उपलब्धि होती है । वहीं तू मेधा अर्थात् लौकिकी बुद्धिअर्थात् सामान्य-बुद्धि पुरुषोंको तेरे से आच्छादित यानी ढका हुआ है; तस्त्रका ज्ञान नहीं होता । मेरे श्रुत अर्थात् श्रवणपूर्वक आत्मज्ञानादि विज्ञानकी रक्षा कर; अर्थात् उसकी प्राप्ति एवं अविस्मरण आदि कर । ये मन्त्र मेधाकामी पुरुषके जपके लिये हैं ।
त्वात् । त्वं हि ब्रह्मणः प्रतीकं त्वयि ब्रह्मोपलभ्यते । मेधया लौकिकप्रज्ञया पिहित आच्छादितः स त्वं सामान्यप्रज्ञैरविदितत इत्यर्थः । श्रुतं श्रवणपूर्वकमात्मज्ञानादिकं मे गोपाय रक्ष । तत्प्राप्त्यविस्मरणादि कुर्वित्यर्थः जपार्था एते मन्त्रा
मेधाकामस्य ।
होमार्थास्त्वधुना श्रीकामस्य
अब लक्ष्मीकामी पुरुपको होमके
ओङ्कारतः मन्त्रा उच्यन्ते । | लिये मन्त्र बतलाये जाते हैं-आबआवहन्त्यानयन्ती । हन्ती - लानेवाली;
श्रियः प्रार्थना
वितन्वाना
वितन्याना विस्तारयन्ती । तनो- विस्तार करनेवाली, क्योंकि 'तनु'