Book Title: Taittiriyo Pnishad
Author(s): Geeta Press
Publisher: Geeta Press
View full book text
________________
इस अनुकाक गृहागत अतिथिको आश्रय और अन्न देनेका विधान एवं उससे प्राप्त होनेवाला फल; तथा प्रकारान्तरसे
नसकी उपासनाका वर्णन न कंचन वसतौ प्रत्याचक्षीत । तद्वतम्। तस्माद्यया कया च विधया बबन्न प्राप्नुयात् । आराध्यस्मा अन्नमित्याचक्षते । एतद्वै मुखतोऽन्नश्राद्धम् । मुखतोऽस्मा अन्नभाध्यते । एतद्वै मध्यतोऽन्नराद्धम् । मध्यतोऽस्मा अन्नराध्यते । एतद्वा अन्ततोऽन्न राद्धम् । अन्ततोऽस्मा अन्नाध्यते ॥१॥
य एवं वेद । क्षेम इति वाचि । योगक्षेम इति प्राणापानयोः। कर्मेति हस्तयोः । गतिरिति पादयोः । विमुक्तिरिति पायौ । इति मानुषीः समाज्ञाः । अथ दैवीः। तृप्तिरिति वृष्टौ । बलमिति विद्युति ॥२॥ ___ यश इति पशुषु ज्योतिरिति नक्षत्रेषु । प्रजातिरमृतमानन्द इत्युपस्थे । सर्वमित्याकाशे । तत्प्रतिष्ठेत्युपासीत । प्रतिष्ठावान् भवति । तन्मह इत्युपासीत । महान् भवति । तन्मन इत्युपासीत । मानवान् भवति ॥३॥
तन्नम इत्युपासीत । नम्यन्तेऽस्मै कामाः । . तब्रह्मेत्युपासीत । ब्रह्मवान् भवति । तद्ब्रह्मणः परिमर

Page Navigation
1 ... 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255