________________
द्वितीय अनुवाक अन्नकी महिमा तथा प्राणमय कोशका वर्णन
अन्नाद्वै प्रजाः प्रजायन्ते । याः काश्च पृथिवीश्रिताः । अथो अन्नेनैव जीवन्ति । अथैनदपि यन्त्यन्ततः। अन्न हि भूतानां ज्येष्ठम् । तस्मात्सवापधमुच्यते । सर्व वै तेऽन्नमाप्नुवन्ति येऽन्न ब्रह्मोपासते । अन्न हि भूतानां ज्येष्ठम् । तस्मात्सर्वोपधमुच्यते । अन्नाद्भतानि जायन्ते । जातान्यन्नेन वर्धन्ते। अद्यतेऽत्ति च भूतानि । तस्मादन्नं तदुच्यत इति । तस्माद्वा एतस्मादन्नरसमयादन्योऽन्तर आत्मा प्राणमयः । तेनैप पूर्णः। स वा एप पुरुषविध एव । तस्य पुरुषविधतामन्वयं पुरुषविधः । तस्य प्राण एव शिरः । व्यानो दक्षिणः पक्षः । अपान उत्तरः पक्षः । आकाश आत्मा । पृथिवी पुच्छं प्रतिष्ठा । तदप्येष श्लोको भवति ॥१॥ ___अन्नसे ही प्रजा उत्पन्न होती है । जो कुछ प्रजा पृधियीको आश्रित करके स्थित है वह सब अन्नसे ही उत्पन्न होती है; फिर वह अन्नसे ही । जीवित रहती है और अन्तमें उसीमें लीन हो जाती है, क्योंकि अन्न ही प्राणियोंका ज्येष्ठ ( अग्रज-पहले उत्पन्न होनेवाला) है। इसीसे वह सर्वोपध कहा जाता है । जो लोग 'अन्न ही ब्रह्म है' इस प्रकार उपासना करते हैं वे निश्चय ही सम्पूर्ण अन्न प्राप्त करते हैं। अन्न ही प्राणियोंमें बड़ा है; इसलिये वह सौंपध कहलाता है । अन्नसे ही प्राणी उत्पन्न होते हैं, उत्पन्न होकर अन्नसे ही वृद्धिको प्राप्त होते हैं। अन्न