Book Title: Sanmatitarka Prakaranam Part 2
Author(s): Sukhlal Sanghavi, Bechardas Doshi
Publisher: Gujarat Puratattva Mandir Ahmedabad
View full book text ________________
ज्ञेयमीमांसा । इत्यादिबुद्धरुपपत्तेः तथापि अदृष्टसामर्थ्यस्य अन्यस्य तद्धेतुत्वकल्पने हेत्वनवस्थाप्रसक्तिः । किञ्च, अपेक्षाबुद्ध्यन्वय-व्यतिरेकानुविधायित्वे द्वित्वादिप्रत्ययस्य व्यादिसंख्याप्रभवत्वाभ्युपगमे तद्धेतुभूतसंख्याया एकस्या अनेकवृत्तित्वमभ्युपगतं भवति, तच्च प्रमाणबाधितमिति असकृद आवेदितम् । अतोऽपेक्षाबुद्धिरेव व्यादिवुद्धिनिमित्तभूता वरमभ्युपगन्तव्येति स्थितम् । __ "परिमाणव्यवहारकारणं परिमाणं महद् अणु दीर्घम् इस्वमिति चतुर्विधम्”[ ]५ इति परैरभ्युपगतम् । “तत्र महद् द्विविधम्-नित्यम् अनित्यं च । नित्यम् आकाश-काल-दिगात्मसु
महत्त्वम्, अनित्यम् ज्यणुकादिषु द्रव्येषु । अणु आप नित्यानित्यभेदात् द्विविधम्-परमाणुमनस्सु पारिमाण्डल्यलक्षणं नित्यम्, अनित्यं व्यणुक एव । कुवलाऽऽ-मलक-बिल्वादिषु तु महत्स्वपि तत्प्रकर्षाभावमपेक्ष्य भाक्तोऽणुव्यवहारः। तथाहि-यादृशं बिल्वे महत् परिमाणम तादृशं न आमलके यादृशं च तत् तत्र न तादृशं कुवल इति । ननु महद्-दीर्घयोख्यणुकादिषु वर्तमानयोः व्यणुके च १० अणुत्व-इस्वत्वयोः को विशेषः? महत्सु 'दीर्घमानीयताम्' दीर्धेषु 'महद् आनीयताम्' इति व्यवहारभेदप्रतीतेरस्ति तयोः परस्परतो भेदः । अणुत्व-हस्वत्वयोस्तु विशेषो योगिनां तद्दर्शिनामध्यक्ष एव" [
] महदादि च परिमाणं रूपादिभ्योऽर्थान्तरम्, तत्प्रत्ययविलक्षणबुद्धिग्राह्यत्वात् , सुखादिवत् । अत्र यदि 'रूपादिविषयेन्द्रियबुद्धिविलक्षणबुद्धिग्राह्यत्वात्' इति हेत्वर्थस्तदा हेतुरसिद्धः तथाव्यवस्थितरूपादिव्यतिरेकेण महदादिपरिमाणस्य अध्यक्षप्रत्ययग्राह्यत्वेन असंवेदनात् । अथ १५ ''अणु' 'महत्' इत्याकारतत्प्रत्ययविलक्षणकल्पनाबुद्धिग्राह्यत्वात् इति हेतुस्तदा विपर्यये बाधकप्रमाणाभावाद् अनैकान्तिकः । न ह्यस्याः किश्चिदपि परमार्थतो ग्राह्यमस्ति कल्पनाबुद्धित्वात् । एकदिग्मुखादिप्रवृत्तेषु विशिष्टरूपादिषु उपलब्धेषु तद्विलक्षणरूपादिभेदप्रकाशनाय समयवशात् 'महत्' इत्यादि अध्यवस्यन्ती बुद्धिःप्रवर्तते इति नातो वस्तुव्यवस्था । न च रूपादिव्यतिरिक्तं ग्राह्यमप्यस्या अस्तीति असिद्धता हेतोः । प्रत्यक्षबाधा च प्रतिज्ञायाः अध्यक्षत्वेन अभ्युपगतस्य महदादे रूपादि-२० व्यतिरेकेण अनुपलब्धेः । ततो दृष्टे स्पृष्टे वा एकदिङ्मुखप्रवृत्ते रूपादौ भूयसि अतद्रूपपरावृत्ते 'दीर्घम्' इति व्यवहारः प्रवर्तते परिमाणाभावेऽपि तदपेक्षया चाल्पीयसि रूपादौ समुत्पन्ने 'हस्वम्' इति व्यवहारः । एवं महदादौ अपि योज्यम् । एकाऽनेकविकल्पाभ्यां रूपादिवद् महदाद्यनुपपत्तेश्च अभावः । अविद्यमानेऽपि महदादौ भवत्प्रकल्पिते प्रासादमालादिषु महदादिप्रत्ययप्रादुर्भूतेरनुभवाद्
१ "एवं ह्यदृष्टसामर्थ्यस्य हेतुत्वं न कल्पितं स्यादन्यथा हि हेतूनामनवस्था भवेत्"-तत्त्वसं० पजि. पृ० २१४ पं० १६ ।
२"महद्दीर्घादिभेदेन परिमाणं यदुच्यते । तदप्यर्थे तथारूपमेदादेव न किं मतम् ?" ॥-तत्त्वसं. का. ६४७ पृ० २१४ ।
___ “परिमाणं मानव्यवहारकारणम् । तच्चतुर्विधम् अणु महद् दीर्घ ह्रखं चेति । तत्र महद् द्विविधम् नित्यमनित्यं च । नित्यमाकाशकालदिगात्मसु परममहत्त्वम् अनित्यं व्यणुकादावेव । तथा चावपि द्विविधम् नित्यमनित्यं च । नित्यं परमाणुमनस्सु तत् पारिमाण्डल्यम् । अनित्यं व्यणुक एव"-प्रशस्त. कं० पृ० १३० पं० २०
३ "कुवलयामलकबिल्वादिषु महत्खपि तत्प्रकर्षभावाभावमपेक्ष्य भाक्तोऽणुत्वव्यवहारः”-प्रशस्त. कं० पृ. १३०
पं० २५।
"कुवलामलबिल्वादिषु च महत्खपि तत्प्रकर्षाभावमपेक्ष्य भाक्तोऽयं व्यवहारः"-तत्त्वसं० पजि० पृ. २१५५०१।
“अनित्यमणुपरिमाणं व्यणुक एवेत्ययुक्तम् कुवलयामलकबिल्वादिषु परस्परापेक्षयाणुव्यवहारदर्शनादत आह-कुवलयामलकबिल्वादिष्विति । बिल्वे यः प्रकर्षभावो महत्परिमाणातिशययोगित्वं तस्यामलकेऽभावमपेक्ष्याणुव्यवहारो भाक्तः। उभाभ्यां भज्यते इति भक्तिः सादृश्यं तस्यायमिति भाक्तः सादृश्यमात्रनिबन्धनो गौण इत्यर्थः एवमामलकपरिमाणातिशयाभावं कुवलयेऽपेक्ष्याणुव्यवहारः । यत्र हि मुख्यमणुत्वं व्यणुके तत्र महत्परिमाणस्याभावो दृष्टः आमलकेऽपि यादृशं बिल्वे महत्परिमाणं तादृशं नास्तीत्येतावता साधय॑णोपचारप्रवृत्तिः"-प्रशस्त० के० पृ. १३४ पं० १
४“दीर्घा प्रासादमालेति महती वेद्यते यथा । न हि तत्र यथारूपं परिमाणं प्रकल्पितम् ॥
एकार्थसमवायेन तथा चेद् व्यपदिश्यते । न महत्त्वं न देयं च धामखस्ति विवक्षितम्" ॥-तत्त्वसं० का. ६४८६४९ पृ. २१५।
८७ स.प्र.
Loading... Page Navigation 1 ... 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456