Book Title: Sanmatitarka Prakaranam Part 2
Author(s): Sukhlal Sanghavi, Bechardas Doshi
Publisher: Gujarat Puratattva Mandir Ahmedabad
View full book text ________________
सन्मतिटीकागतान्यवतरणानि ।
गवयश्चाप्यसम्बन्धान गोलिङ्गलमृच्छति ।
ग्राह्यप्राहकोभयशून्यं तत्त्वम् ।। ___] पृ. ७३१ सादृश्यं न च पूर्वेण पूर्व दृष्टं तदन्वयि ॥
[लो. वा. उपमान० श्लो. ४५] पृ. ५७७ (6) घटादिषु (१) यथा हेतवो ध्वंसकारिणः । गवये गृह्यमाणं च न गवार्थानुमापकम् ।
नैवं नाशस्य सो हेतुम्तस्य सजायते कयम् ॥ प्रतिज्ञार्थंकदेशलाद् गोगतस्य न लिङ्गता ॥
[
] पृ. ३४६ (८,९,१०) [श्लो० वा. उपमान० श्लो० ४ ४ ] पृ. ५७७ (२,३) घटादीनां न वाकारात् (न्) प्रत्यापयति वाचकः । गवयोपमिताया गोस्तज्ज्ञानग्राह्यशक्तिता ॥
| वस्तुमात्रनिवेशिवात् तद्गतिनीन्तरीयकै. ॥ [श्लो.वा. अर्धाप० श्लो. ४] पृ. ५७९ (३)
[वाक्यप० द्वि. का. श्लो. १२५] पृ. ३१६ (१,२) गवाश्वप्रभृतीनि च । [पाणि० २-४-११] पृ. १९० (९) गव्यसिद्धे खगौनास्ति तदभावेऽपि गौः कुतः।
चक्षुः प्रतीय रूपादि चोत्पद्यते चक्षुर्विज्ञानम् । _[श्लो० वा० अपो० श्लो० ८५] पृ. १९१ (१२,१३)
z.३०९ (५) गामहं ज्ञातवान् पूर्वमश्वं जानाम्यहं पुनः।
चक्षु.श्रवसो भुजङ्गाः।।
] पृ. ५७ [श्लो. वा. सू० ५ आत्म० श्लो. १२२] पृ.८८ |चक्षुः-श्रोत्र-मनसामप्राप्तार्थकारित्वम् । गीयत्यो य विहारो बीओ गीयत्थमीसओ भणिओ।
] पृ. ५४५ [ओघनियुक्ति गा० १२१] पृ. ७५६ (५) । चक्षुपो घटेन संयोग । युतसि द्वखान् द्रव्यममवेतानां गुणपर्यायवद् द्रव्यम् । [तत्त्वार्थ० अ० ५ सू० ३७] | गुणादीनां संयुक्तसमवाय एव । [
] पृ. ५४५
चतसृषु भेदविधासु तत्त्वं परिसमाप्यते यदुन प्रमाता प्रमे. गुणविशेषाणां रूप-रस-गन्ध-स्पीनाम् गुरुत्व-द्रवख-घनव- | यम् प्रमाणम् प्रमितिः । [
पृ. २९५ (४) संस्काराणाम् अव्यापिनश्च परिमाणविशेषस्याश्रयो यथासम्भवं चतुरश्छयती आद्यक्षरलोपश्च । तद् द्रव्यं मूर्ति (मूर्तिः) मूर्चिछतावयवत्वात् ।
[पाणि० अ० ५ पा० २ सू० ५१ वार्ति०] पृ. २२५ (२४) [न्यायद० वात्स्या० भा० पृ० २२४ ] पृ. १७८ चित्रप्रतिभासाऽयेकैव बुद्धिः, बाह्यचित्र विलक्षणत्वात् । गुणाः सन्ति न सन्तीति पौरुषेयेषु चिन्त्यते ।
] पृ. २४१ वेदे कर्तुरभावात्तु गुणाशदैव नास्ति नः ॥
चित्रया यजेत पशुकामः ।।
पृ. ७३० (३) ] पृ. ११
चैतन्यं पुरुषस्य स्वरूपम् । गुणे भावाद् गुणवमुक्तम् ।
पृ.३०७ (८),५८८ (२) [वैशेषिकद० अ० १ आ० २ सू० १३] पृ. १४०चत्रस्य व्रगरोहणे । [
] पृ. ९५ गुणेभ्यो दोषाणामभावस्तदभावादू अत्रामाण्यवयासत्त्वेनो- चोदनाजनिता वुद्धिः प्रमाणं दोषवर्जितः।। सोऽनपोदित एवास्ते । [
पृ. १० (३) कारणैर्जन्यमानताल्लिङ्गाऽऽतोक्ताक्षबुद्धिवत् ॥ गूढसिर संधि-पब्वं समभंगमहीरगं च छिण्णरुहं ।
[श्लो० वा. सू. २ श्लो. १८४] पृ.८ साहारणं सरीरं तबिवरीयं च पत्तेयं ॥
चोदनालक्षणोऽर्थो धर्मः । [ मीमांसाद० १-१-२] पृ. ७३१ [जीवविचा० गा० १२] पृ. ६५४
छक्कायदयावंतो वि संजओ दुलहं कुणइ बोहिं । गृहीतमपि गोलादि स्मृतिस्पृष्टं च यद्यपि ।
आहारे- [ओघनियुक्ति गा० ४४१] पृ. ७४९ तथापि व्यतिरेकेण पूर्वबोधात् प्रतीयते ॥ [श्लो० वा. प्रत्यक्ष० श्लो०२३२] पृ. ३१९
जंकयमुक्यं । [
पृ. ६.६ गृहीला वस्तुसद्भावं स्मृत्वा च प्रतियोगिनम् ।
जं काविलं दरिसणं एवं दवट्टियस्म वतव्वं । [लो. वा० अभावप० श्लो० २७] पृ गृहीखा वस्तुसद्भाव स्मृत्वा च प्रतियोगिनम् ।
[तृ• का० गा० ४८ ] पृ. २८५ मानसं नास्तिताज्ञानं जायतेऽक्षानपेक्षया ॥
। समयं च णं समणे भगवं महावीरे । [श्लो० वा. सू. ५ अभावप० श्लो. २७ ] पृ. २३,२७६,
[
] पृ.६०५ गोलसम्बन्धात् प्राग् न गौः नाप्यगौः, गोलयोगाद् गौः।
जं समयं पासइ णो तं समयं जाण । [न्य यवा० पृ. ३१८ पं० २१] पृ. १०६
] पृ. ६१६ गोमानित्येव मान भाव्यमश्ववताऽपि किम् ।
समय पासइ नो तं समयं जाणइ । ] पृ. ७०
] पृ. ६१६ प्राह्यप्राहकसंवित्तिमेदवानिव लक्ष्यते ॥
'जाणइ बज्झेऽणुमाणाओ। [विशेषा० भा० गा० ८१४ ] ] पृ. ४०१ (२)
पृ. ६१९ (४)
साकाक्ष
चोदनाललो .
Loading... Page Navigation 1 ... 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456