Book Title: Sanmatitarka Prakaranam Part 2
Author(s): Sukhlal Sanghavi, Bechardas Doshi
Publisher: Gujarat Puratattva Mandir Ahmedabad

View full book text
Previous | Next

Page 390
________________ ४० सन्मतिटीकागतान्यवतरणानि । तस्मात् सर्वेषु यद्रूपं प्रत्येकं परिनिष्ठितम् । तादृक् प्रत्यवमर्शश्च यत्र नैवास्ति वस्तुनि । गोबुद्धिस्तन्निमित्ता स्याद् गोखादन्यच्च नास्ति तत् ॥ अगोशब्दाभिधेयवं विस्पष्टं तत्र गम्यते ॥ [श्लो० वा. अपो० श्लो. १०] पृ. १८७ (१९) [तत्त्वसं० का० १०६३ ] पृ. २१२ तस्मात् खतः प्रमाण सर्वत्रौत्सर्गिकं स्थितम् । तादृक् प्रत्यवमर्शश्च विद्यते यत्र वस्तुनि । बाधकारणदुष्टत्वज्ञानाभ्यां तदपोद्यते ॥ तत्राभावेऽपि गोजातेरगोपोहः प्रवर्तते ॥ [तत्त्वसं० का० २८६२] पृ. १८ [तत्त्वसं० का० १०६०] पृ. २११ (१५) तस्मादननुमानखं शाब्दे प्रत्यक्षवद् भवेत् । तामभावोत्थितामन्यामपत्तिमुदाहरेत्। त्रैरूप्यरहितत्वेन तारग्विषयवर्जनात् ॥ [श्लो. वा० अर्याप० श्लो०९] पृ.५७९ श्लो० वा० शब्दप० श्लो० १८] पृ. ५७४ (७) | ताश्च व्यावृत्तयोऽर्थानां कलनाशिल्पिनिर्मिताः। तस्माद् यतो यतोऽर्थानां व्यावृत्तिस्तन्निबन्धनाः । नापोह्याधारनेदेन भिद्यन्ते परमार्थतः ॥ जातिभेदाः प्रकल्प्यन्ते तद्विशेषावगाहिनः ॥ [तत्त्वसं० का १०४६ ] पृ. २०९ ] पृ. २४३ (२३,२४) तासां हि बाह्यरूपलं कल्पितं न तु वास्तवन् । तस्माद् यत् स्मर्यते तत् स्यात् सादृश्येन विशेषितम् । भेदाभेदी च तत्त्वेन वस्तुन्यत्र व्यवस्थितौ ॥ प्रमेयमुपमानस्य सादृश्यं वा तदन्वितम् ॥ [तत्त्वसं. का. १०४७] पृ. २०९ [श्ले. वा० सू० ६ उपमान० श्लो० ३७] पृ. ४६,५७६ (५) ता हि तेन विनोत्पन्ना मिथ्याः स्युर्विषयाहते। तस्माद्यस्यैव संस्कार नियमेनानुवर्तते। न खन्येन विना वृत्तिः सामान्यस्येह दुष्यति ॥ तन्नान्तरीयकं चित्तमतश्चित्तसमाश्रितम् ॥ [श्लो० वा. आकृ० श्लो० ३८ ] पृ. २४० ] पृ. ७७,१५९ (४) तित्थपणाम काउं। तस्माद् यस्यैव संस्कार नियमेनानुवर्तते । [अवश्यकनि० समवस० गा० ४५] पृ. ७५४ (३) शरीरं पूर्वदेहस्य तत् तदन्वयि युक्तिमत् ॥ तुर्ये तु तद्विविक्तोऽसौ पचतीत्यवसीयते । [ ] पृ. ९२ तेनात्र विधिवाक्येन सममन्यनिवर्तनम् ॥ तस्माद् येष्वेव शब्देषु नञ्योगस्तेषु केवलम् । [तत्त्वसं. का. ११५८] पृ. २२५ ( भवेदन्यनिवृत्त्यंशः खात्मैवान्यत्र गम्यते ॥ तेन जन्मैव विषये बुद्धापार उच्यते । [श्लो० वा० अपो० श्लो० १६४ ] पृ. २०१(१२) तदेव च प्रमारू तद्वती करणं च धीः॥ तस्माद् व्याख्याङ्गमिच्छद्भिः सहेतुः सप्रयोजनः। [श्लो० वा० सू० ४ श्लो० ५६ पृ. १० शास्त्रावतारसम्बन्धो वाच्यो नान्यस्तु निष्फलः ॥ | तेन यत्राप्युभी धर्मों । [श्लो. वा० सू० १ श्लो० २५] पृ. १६९ (११) [श्लो. वा० अनु० श्लो० ४] पृ. ९४ तस्य शक्तिरशक्तिर्वा या स्वभावेन संस्थिता । तेन सम्बन्धवेलायां सम्बन्ध्यन्यतरो ध्रुवम् । नित्यवादचिकित्सस्य कस्तां क्षपयितुं क्षमः ॥ अर्थापत्त्यैव मन्तव्यः पश्चादस्वनुमानता ॥ [ ] पृ. ४८२ (६),६८४ (७) [श्लो० वा. सू. ५ अर्थापत्ति० श्लो० ३३] पृ. ४७ (२) तस्यापि कारणाशुद्धेर्न ज्ञानस्य प्रमाणता। तेन सर्वत्र दृष्टवाव्यतिरेकस्य च गतेः। तस्याप्येवमितीत्थं तु न क्वचिद्व्यवतिष्ठते । सर्वशब्देरशेषार्थप्रतिपत्तिः प्रसज्यते ॥ [श्लो० वा० सू० २ श्लो० ५१] पृ. ५ [श्लो० वा० शब्दप० श्लो०८८] पृ. ५७५ तस्यैव चैतानि निःश्वसितानि । तेनायमपि शब्दस्य खार्थ इत्युपचर्यते। [बृह० उ० अ० २ ब्रा० ४ सू० १.] पृ. ३२ न च साक्षादयं शब्दै द्वि(ब्दे)िविधोऽपोह उच्यते॥ तस्यैव व्यभिचारादौ शब्देऽप्यन्यभिचारिणि । [तत्त्वसं० का० १०१५] पृ. २०३ (२७,२८) दोषवत् साधनं शेयं वस्तुनो वस्तुसिद्धितः॥ तेषामदृश्यमानानां कथं च रचनाक्रमः । पृ. ३०९ कीदृशाद् रचनामेदाद् वर्णभेदश्च जायताम् ॥ तस्योपकारकलेन वर्ततेऽशस्तदेतरः। [श्लो० वा. सू. ६ श्लो. १०९१] पृ.३८ उभयोरपि संवित्त्योरुभयानुगमोऽस्ति तु ॥ तेषामेवानेन रूपेण व्यवस्थितत्वात् तदव्यतिरिक्त विकारमात्र [श्लो. वा० अभावप० श्लो. १४१] पृ. ५८१ (७) पृ. ४२२ तादात्म्यं चेद् मतं जातेळफिजन्मन्यजातता। तैरेव गृह्यते शब्दो न दूरस्थैः कथश्चन । नावेऽनाशश्च केनेष्टस्तद्वत्त्वा न त्वयो न किम् (1)॥ [श्लो. वा० सू० ६ श्लो०८६] पृ. ३५ 1 पृ. २४० (१०) । तौ सत् । [पा० सू० ३-२-१२७ । ] पृ. ४४३

Loading...

Page Navigation
1 ... 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456