Book Title: Sanmatitarka Prakaranam Part 2
Author(s): Sukhlal Sanghavi, Bechardas Doshi
Publisher: Gujarat Puratattva Mandir Ahmedabad

View full book text
Previous | Next

Page 394
________________ सन्मति टीकागतान्यवतरणानि । ४४ नहि भिन्नावभासित्वेऽप्यर्थान्तरमेव रूपं नीलस्यानुभवात् । [ ] पृ. ३६४ न हि स्मरणतो यत् प्राक् तत् प्रत्यक्षमितीदृशम् ॥ [ श्लो० वा० प्रत्यक्ष० श्लो० २३४] पृ. ३१९ न हेतुरस्तीति वदन् सहेतुकं ननु प्रतिज्ञां स्वयमेव बाधते । अथापि हेतु प्रणयासो भवेत् प्रतिज्ञया केवलयाऽस्य किं भवेत् ॥ [ ] पृ. ७१३-१४ प्रत्यक्ष कार्य कारणभावगतिः । मह्यवश्यं कारणानि फलवन्ति । [ न ह्यस्य द्रष्टुर्यदेतद् मम गौरं रूपं सोऽहमिति भवति प्रत्ययः, केवलं मतुब्लोपं कृत्वैवं निर्दिशति । नाकारणं विषयः । [ नाक्रमात् क्रमिणो भावः । [ न्यायवा० पृ० ३४१ पं० २३] पृ. ८० नाभ्यामर्थं परिच्छिद्य प्रवर्तमानोऽर्थक्रियायां विसंवाद्यते । ] पृ. ४६८ न येकं किञ्चिज्जनकम्, सामग्री वै जनिका । ] पृ. १४ नामूर्त मूर्त्ततामेति मूर्त्तं नायात्यमूर्तताम् । ] पृ. ३४६ | द्रव्यं कालत्रयेऽपीत्थं च्यवते नात्मरूपतः ॥ ] पृ. १२ ] पृ. ६५८ [ ] पृ. १८४ (१५) नाक्रमात् क्रमिणो भावो नाप्यपेक्षा विशेषिणः । क्रमाद्भवन्ती धीर्ज्ञेयात् क्रमं तस्यापि सेत्स्यति ॥ ] पृ. ३३६ (२२,२३) नागृहीतविशेषणा विशेष्ये बुद्धिः । [ ] पृ. ८४, ५७४ (७), ६१६, ७२४, नातीन्द्रियार्थप्रतिषेधो विशेषस्य कस्यचित् साधनेन निराकरणेन वा कार्य :- तदभावे विशेषसाधनस्य तन्निराकरण हेतोर्वाऽऽश्रयासिद्धत्वात् किन्त्वतीन्द्रियमर्थमभ्युपगच्छंस्तत्सिद्धौ प्रमाणं प्रष्टव्यः । स चेत् तत्सिद्धौ प्रयोजकं हेतुं दर्शयति 'ओम्' इति कृत्वाऽसौ प्रतिपत्तव्यः । अथ न दर्शयति प्रमाणाभावादेवासौ नास्ति, नतु विशेषाभावात् । [ ] पृ. ९८ तोऽतोऽपि भावत्वमिति क्लेशो न कश्चन । [ तत्त्वसं० का ० १०८४ ] पृ. २१४ (२४) ना देनाssहित बीजायामन्त्येन ध्वनिना सह । आवृत्तपरिपाकायां बुद्धौ शब्दोऽवभासते ॥ [ वाक्यप० प्र० का० लो० ८५] पृ. ४३५ (२) नाधाराधेयवृत्त्यादिसम्बन्धश्चाप्यभावयोः ॥ नापोत्यत्वमभावानामभावाभाववर्जनात् । व्यक्तोऽपोहान्तरेऽपोहस्तस्मात् सामान्यवस्तुनः ॥ [ श्लो० वा० अपो० लो० ९५] पृ. १९४ नाभावोऽपोह्यते ह्येवं नाभावो भाव इत्ययम् । भावस्तु न तदात्मेति तस्येष्टैवमपोह्यता ॥ [ श्लो० वा० अपो० श्लो० ८५] पृ. १९१ (१६) माननुकृतान्वयव्यतिरेकं कारणं नाका (नाक) रणं विषयः । [ ] पृ. ३१२,५१० (१) ५७३ (६) ७२८ नान्योऽनुभाव्यो बुद्धयास्ति तस्या नानुभवोऽपरः । प्रायप्राहक वैधुर्यात् स्वयं सैव प्रकाशते ॥ [ ] १. ४८३ (७,८,९) [ तत्त्वसं ० का ० १०८१ ] पृ. २१४ नाभुक्तं क्षीयते कर्म कल्पकोटिशतैरपि । ] पृ. १५० ] पृ. ४५६ (१) नार्थशब्दविशेषस्य वाच्यवाचकतेष्यते । तस्य पूर्वमदृष्टत्वात् सामान्यं तूपदेक्ष्यते ॥ ] पृ. १९५ (१३,१४) नावश्यं कारणानि तद्वन्ति भवन्ति । [ नासिद्धे भावधर्मोऽस्ति । ] पृ. ५६२ ] पृ. ४८० (३), ५६२ (९) नासौ न पचतीत्युके गम्यते पचतीति हि । औदासीन्यादियोगश्च तृतीये नञि गम्यते ॥ [ तत्त्वसं ० का ० ११५७ ] पृ. २२५ नास्तिता पयसो दनि प्रध्वंसाभावलक्षणम् । वि यश्वाद्यभावस्तु सोऽन्योन्याभाव उच्यते ॥ [ श्लो० वा० अभावप० श्लो० ३] १८६ (१२), ५८१ नित्यं सत्त्वमसत्त्वं वाऽहेतोरन्यानपेक्षणात् । अपेक्षातो हि भावानां कादाचित्कत्वसम्भवः ॥ [ ] पृ. ६९, ७४ नित्य नैमित्तिके कुर्यात् प्रत्यवायजिहासया । मोक्षार्थी न प्रवर्त्तेत तत्र काम्य निषिद्धयोः ॥ ] पृ. १५१ [ नित्य - नैमित्तिकैरेव कुर्वाणो दुरितक्षयम् । ज्ञानं च विमलीकुर्वन्नभ्यासेन तु पाचयेत् ॥ [ नित्यमेकमण्डव्यापि निष्क्रियम् । [ ] पृ. १५० ] पृ. ७३१ नित्यानुमेयत्वात् समवायस्यानुमानगोचरता, तेनायमदोष इति । तच्चानुमानम् -' इह तन्तुषु पटः' इति बुद्धिस्तन्तु पटव्यतिरिक्त सम्बन्धपूर्विका 'इह इति बुद्धित्वात्' इह कंसपात्र्यां जलबुद्धिवत् । [ ] पृ. १०७ 'निरंशं वस्तु सर्वात्मना विषयीकृतं नांशेन' इत्येवं विकल्पो नावतरति, सर्वशब्दस्याने कार्य विषयत्वात् एकशब्दस्य चावयववृत्तित्वात् । [ ] पृ. २२० निरन्वयविनश्वरं वस्तु प्रतिक्षणमवेक्षमाणोऽपि नावधारयति । पृ. ७२८

Loading...

Page Navigation
1 ... 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456