Book Title: Sanmatitarka Prakaranam Part 2
Author(s): Sukhlal Sanghavi, Bechardas Doshi
Publisher: Gujarat Puratattva Mandir Ahmedabad

View full book text
Previous | Next

Page 401
________________ यथा यथा पूर्वकृतस्य कर्मणः फलं निधानस्थमिवावतिष्ठते । तथा तथा तत्प्रतिपादनोद्यता प्रदीपहस्तेव मतिः प्रवर्तते ॥ [ ] पृ. ७१४ (८) यथा लोकप्रसिद्धं च लक्षणैरनुगम्यते । लक्ष्यं हि लक्षणेनैतदपूर्व न प्रसाध्यते ॥ [ सन्मति टीकागतान्यवतरणानि । यथा विशुद्धमाकाशं तिमिरोपतो जनः । सङ्कीर्णमिव मात्राभिश्चित्राभिरभिमन्यते ॥ ] पृ. ५७० ] पृ. ३८३ (९) [ यथा श्वमांसाशुच्यादीनां स्वत एव अशुचित्वम् अन्येषां च भावानां तद्योगात् तत् तथेहापि तादात्म्यात् विशेषेषु स्वत एव व्यावृत्प्रत्यय हेतुत्वम् परमाण्वादिषु तु तद्योगात् । किश्च अतदात्मकेष्वपि अन्यनिमित्तः प्रत्ययो भवत्यैव यथा प्रदीपात् पटादिषु न पुनः पटादिभ्यः प्रदीपे एवं विशेषेभ्य एव अण्वादी विशिष्टप्रत्ययः न अण्वादिभ्य इत्यादिकम् । [ यथासङ्केतमेवातोऽसङ्कणीर्थाभिधायिनः । शब्दा विवेकतो वृत्ताः पर्याया न भवन्ति नः ॥ [ तत्त्वसं ० का ० १०४४ ] पृ. २०९ (२, ३, ४ ) यथैधांसि समिद्धोऽग्निर्भस्मसात्कुरुते क्षणात् । ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुरुते तथा ॥ [ भग० गी० अ० ४ श्लो० ३७] पृ. १५० यथैव प्रथमं ज्ञानं तत्संवादमपेक्षते । संवादेनापि संवादः पुनर्मृग्यस्तथैव हि ॥ [ तत्त्वसं ० का ० २८५४ ] पृ. ६ (५) यथैवोत्पद्यमानोऽयं न सर्वैरवगम्यते ॥ [ श्लो० वा०सु० ६ श्लो० ८४ ] पृ. ३५ यदसत्योपाधि सत्यं स शब्दार्थः । [ ] पृ. १८० (८,९) यदा ज्ञानं प्रमाणं तदा हानादिबुद्धयः फलम् । [ १-१-३ वात्स्या० भा० ] पृ. ५३० यदाऽपि पूर्वं दुःखं नास्ति तदाप्यभिलाषस्य दुःखखभावत्वात् तन्निबर्हणस्वभावं सुखम् । [ ] पृ. १५३ (२) यदा वा शब्दवाच्यत्वान्न व्यक्तीनामपोह्यता । तदाऽपोह्येत सामान्यं तस्यापोहाच्च वस्तुता ॥ [ श्लो० वा० अपो० श्लो० ९५] पृ. १९४ (१) । यदा स्वतः प्रमाणत्वं तदाऽन्यत्रैव मृग्यते । निवर्तते हि मिथ्यात्वं दोषाज्ञानादयत्नतः ॥ ] पृ. ६९९ (३) [ श्लो० वा० सू० २ श्लो० ५२] १. १८ यदि गौरित्ययं शब्दः समर्थोऽन्यनिवर्तने । जनको गवि गोबुद्धेर्मृग्यतामपरो ध्वनिः ॥ [ भामहालं० परि० ६ श्लो० १७]. १८६ (२३) ५१ यदि चाविद्यमानोऽपि भेदो बुद्धिप्रकल्पितः । साध्यसाधनधमीदेर्व्यवहाराय कल्पते ॥ [ श्लो० वा० निरा० श्लो० १७१] पृ. ५६४ (१०) यदि प्रतीतिरन्यथा न स्यात् सर्वं शोभेत, दृष्टा च पक्षधर्मसम्बन्धवचनमात्रात् प्रतिज्ञावचनमन्तरेणापि प्रतीतिरिति कस्तस्योपयोगः । [ धर्मकीर्तिः ] पृ. ६७ यदि विरुद्धधर्माध्यासः पदार्थानां भेदको न स्यात् तदाऽन्यस्य तद्भेदकस्याभावाद् विश्वमेकं स्यात् । [ ] पृ. १०२ यदि शब्दस्यापोहोऽभिधेयोऽर्थस्तदाऽभिधेयार्थ व्यतिरेकेणास्य स्वार्थो वक्तव्यः, अथ स एव स्वार्थस्तथापि व्याहतमेतत् अन्यशब्दार्थापोहं हि स्वार्थे कुर्वती श्रुतिरभिधत्त इत्युच्यते इति, अस्य हि वाक्यस्यायमर्थस्तदानीं भवत्यभिदधानाभिधत्त इति । [ न्यायवा० अ० २ आ० २ सू० ६७ पृ० ३३० पं० २२-पृ० ३३१ पं० ३ ] पृ. २०४ (१,२) यदि शब्दान् पक्षयसि तदा 'आनन्त्यात्' इत्यस्य वस्तुध त्वाद् व्यधिकरणो हेतुः, अथ भेदा एव पक्षी क्रियन्ते तदा नान्वयी न व्यतिरेकी दृष्टान्तोऽस्तीत्य हेतुरानन्त्यम् । [ न्या० वा० अ० २ आ० २ सू० ६७ पृ० ३२३ पं० १६ ] पृ. १७५ (८,९) यदि षड्भिः प्रमाणैः स्यात् सर्वज्ञः । [ श्लो० वा० सू० २ श्लो० १११] पृ. ५७ यदि षड्भिः प्रमाणैः स्यात् सर्वज्ञः केन वार्यते । [ श्लो० वा० सू० २ श्लो० १११] पृ. ४९ यदि संयोगो नार्थान्तरं भवेत् तदा क्षेत्रबीजोदकादयो निर्विशिष्टत्वात् सर्वदेवाङ्कुरादिकार्यं कुर्युः, न चैवम्, तस्मात् सर्वदा कार्यानारम्भात् क्षेत्रादीन्यङ्करोत्पत्तौ कारणान्तरसापेक्षाणि यथा मृत्पिडा दिसामग्री घटादिकरणे कुलालादिसापेक्षा; योऽसौ क्षेत्रादिभिरपेक्ष्यः स संयोग इति सिद्धम् । किव, असौ संयोगो द्रव्ययोर्विशेषणभावेन प्रतीयमानत्वात् ततोऽर्थान्तरवेन प्रत्यक्षसिद्ध एव । तथाहि - कश्चित् केनचित् 'संयुक्ते द्रव्ये आहर' इत्युक्तो ययोरेव द्रव्ययोः संयोगमुपलभते ते एवाहरति न द्रव्यमात्रम् । किश्च दूरतरवर्त्तिनः पुंसः सान्तरेऽपि वने निरन्तररूपावमायिनी बुद्धिरुदयमासादयति, सेयं मिथ्याबुद्धिः मुख्यपदार्थानुभवमन्तरेण न क्वचिदुपजायते । न धननुभूतगोदर्शनस्य गवये 'गौः' इति विभ्रमो भवति । तस्मादवश्यं संयोगो मुख्योऽभ्युपगन्तव्यः । तथा, 'न चैत्रः कुण्डली' इत्यनेन प्रतिषेधवाक्येन न कुण्डलं प्रतिषिध्यते, नापि चैत्रः, तयोरन्यत्र देशादौ सत्त्वात् । तस्माचैत्रस्य कुण्डल संयोगः प्रतिषिध्यते । तथा, 'चैत्रः कुण्डली' इत्यनेनापि विधिवाक्येन न चैत्र कुण्डलयोरन्यतरविधानम्, तयोः सिद्धत्वात् पारिशेध्यात् संयोगविधानम् । तस्मादस्त्येव संयोगः । [ न्यायवा० पृ० २१९]g. ११४

Loading...

Page Navigation
1 ... 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456