Book Title: Sanmatitarka Prakaranam Part 2
Author(s): Sukhlal Sanghavi, Bechardas Doshi
Publisher: Gujarat Puratattva Mandir Ahmedabad

View full book text
Previous | Next

Page 405
________________ सन्मतिटीकागतान्यवतरणानि । वेदाध्ययनमखिलं गुर्वध्ययनपूर्वकम् । | शब्दस्यागमनं तावददृष्टं परिकल्प्यते ॥ वेदाध्ययनवाच्यवादधुनाऽध्ययनं यथा ॥ [श्लो० वा० सू० ६ श्लो० १०७ ] पृ. ३८ [श्लो० वा. सू. ७ श्लो० ३६६] पृ. ४० शब्दादुदेति यद् ज्ञानमप्रत्यक्षेऽपि वस्तुनि । वोसट्टचत्तदेहो विहरइ गामाणुगामं तु। शाब्दं तदिति मन्यन्ते प्रमाणान्तरवादिनः ॥ [आव• नि० गा० ३१६ ] पृ. ७५० ] पृ. ५७४ (४) व्यक्तिजन्मन्यजाता चेदागता नाश्रयान्तरात् । शब्दे दोषोद्भवस्तावद् वक्त्रधीन इति स्थितम् । प्रागासीद् न च तद्देशे सा तया सङ्गता कथम् ॥ तदभावः क्वचित् तावद् गुणवद्वक्तृकत्वतः॥ [ ] पृ. २४० (११) [श्लो० वा. सू० २ श्लो० ६२] पृ. १९ व्यक्तिनाशेन चेनष्टा गता व्यक्त्यन्तरं न च । शब्दे नागम्यमानं च विशेष्यमिति साहसम् । तत् शून्ये न स्थिता देशे सा जातिः क्वति कथ्यताम् ॥ तेन सामान्यमेष्टव्यं विषयो बुद्धि-शब्दयोः॥ ] पृ. २४० (१२) [श्लो० वा० अपो० श्लो. ९४] पृ. १९३ (६) व्यक्तिरूपावसायेन यदि वाऽपोह उच्यते। शब्देनाव्यापृताक्षस्य वुद्धावप्रतिभासनात् । तल्लिमाद्यभिसम्बन्धो व्यक्तिद्वारोऽस्य विद्यते ॥ अर्थस्य दृष्टाविव तदनिर्देशस्य वेदकम् ॥ [तत्त्वसं. का० ११४३ ] पृ. २२४ ] पृ. २५० (११,१२) ५२५ (७) व्यक्तिर्गुणविशेषाश्रयो मूर्तिः। शरीरान्तरेऽपि तदङ्गनासम्बन्धिनि तद्गुणा उपलभ्यन्ते [न्यायप० अ० २ आ० २ सू० ६६ ] पृ. १७७ इत्यभिदधति । तथाहि-'देवदत्तानाझं देवदत्तगुणपूर्वकम. व्यक्तर्जात्यादियोगेऽपि यदि जातेः स नेष्यते। कार्यले सति तदुपकारकला, ग्रासादिवत् । कार्यदेशे च सन्नितादात्म्यं कथमिष्टं स्यादनुपप्लुतचेतसाम् ॥ हितं कारणं तननने व्याप्रियतेऽन्यथाऽतिप्रसङ्गादिति तदङ्गनाङ्ग[ ] पृ. २४० (१३,१४) प्रादुर्भावदेशे तत्कारणनद्गुणसिद्धिः । तथा तदन्तराले च प्रतीव्यक्त्याकृतिजातयस्तु पदार्थः । यन्ते तथाहि-अग्नरूज्वलनम्, वायोतिर्यक् पवनं तद्गुण[न्यायद० अ० २ आ० २ सू० ६५] पृ. १७७ पूर्वकम् , कार्यले सति तदुपकारकखात् , वस्त्रादिवत् । यत्र च व्यजकानां हि वायूनां भिन्नावयवदेशता ॥ तद्गास्तत्र तद्गुण्यप्यनुमीयत इति 'खदेह एव देवदत्तात्मा' इति [ श्लो० वा. सू. ६ श्लो० ७९-८] पृ. ३६ प्रतिज्ञा अनुमानबाधिता । ततोऽनुमानवाधितकर्मनिर्देशानन्तरव्यवहारस्तु तामेव प्रतिवस्तुव्यवस्थिताम् । प्रयुक्तलेन कालात्ययापदिष्टो हेतुः। तथैव दृश्यमानवाद् व्यवहारयति देहिनः॥ [ ] पृ. १४६-१४७ (१) [ ] पृ. ३११ (५,६) शावलेयाच्च भिन्नखं बाहुलेयाश्वयोः समम् । व्यापकलं च तस्यदमिष्टमाध्यवसायिकम् । सामान्यं नान्यदिष्टं चेत् क्वागोऽपोहः प्रवर्तताम् ॥ मिथ्यावभासिनो ह्यते प्रत्ययाः शब्दनिर्मिताः ॥ [श्लो० वा० अपो० श्लो० ७७ ] पृ. १९० (१०) [तत्त्वसं० का० १२१२] पृ. २३२ (२१,२२) व्यावहारिकस्य चैतत् प्रमाणस्य लक्षणमुक्तम् । शास्त्रस्य तु फले दृष्टे तत्प्राप्याशावशी कृताः । प्रेक्षावन्तः प्रवर्तन्ते तेन वाच्यं प्रयोजनम् ॥ ] पृ. ४९७ ] पृ. १६९ (१०) शास्त्रार्थप्रतिज्ञाप्रतिपादनपर आदिवाक्योपन्यासः । शक्तयः सर्वभावानां कार्यार्थापत्तिगोचराः । ] पृ. १७२ (१) [श्लो. वा. सू. ५ शून्य० श्लो० २५४] पृ. ५४ । शिरसोऽवयवा निम्ना वृद्धि -काठिन्यवर्जिताः । शब्द एवाभिजल्पसमागतः शब्दार्थः । शशशृङ्गादिरूपेण सोऽत्यन्ताभाव उच्यते ॥ [ ] पृ. १८० (११) [लो. वा० अभा० परि० श्लो० ४] पृ. १८६,५८१ शब्दज्ञानादसन्निकृष्टेऽर्थे बुद्धिः शाब्दम् । शिष्टाः क्वचिदभीष्टे वस्तुनि प्रवर्तमाना अभीष्टदेवताविशे१-५ शाबरभा०] पृ. ५७४ (३) शब्दवं गमक नात्र गोशब्दत्वं निषेत्स्यते । पस्तव विधान पुरस्सरं प्रवर्तन्ते। [ व्यक्तिरेव विशेष्याऽतो हेतुश्चैका प्रसज्यते ॥ । शुद्धं द्रव्यं समाश्रित्य सङ्ग्रहस्तदशुद्धितः। [श्लो० वा० शब्दप० ६४] पृ. ५७५ नैगमव्यवहारो स्तां शेषाः पर्यायमाश्रिताः ॥ शब्दस्य वृत्तेः सर्वत्र पञ्चानामपि न क्वचित् । ___] पृ. ३११ (२) प्रमाणानामभावोऽतो नार्थाभावविनिश्चयः॥ | शेषाणामाश्रयव्यापितम् । पृ.५८७ ! [प्रशस्त. क० १० १०३ पं० ८ ] पृ. ७०८ (१)

Loading...

Page Navigation
1 ... 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456