Book Title: Sanmatitarka Prakaranam Part 2
Author(s): Sukhlal Sanghavi, Bechardas Doshi
Publisher: Gujarat Puratattva Mandir Ahmedabad

View full book text
Previous | Next

Page 404
________________ ५४ सन्मतिटीकागतान्यवतरणानि । वाक्येष्वष्टेष्वपि सार्थकेषु पदार्थचिन्मात्रतया प्रतीतिन् । दृष्ट्वानुमानव्यतिरेकभीताः क्लिष्टाः पदाभेदविचारणायाम् ॥ [ श्लो० वा० शब्दप० श्लो० १११ ] पृ० ७३८ वाघूरता चेद् व्युत्क्रामेदवबोधस्य शाश्वती । न प्रकाशः प्रकाशेत सा हि प्रत्यवमर्शिनी ॥ [ वाक्यप० प्र० का ० ० १२५ ] पृ. ३८० (१३), ४८९ (३) वार्यते केनचिन्नापि तदिदानीं प्रदुष्यति । [ श्लो० वा० प्रत्यक्ष० छो० २३६ ] पृ. ४९६ (६) वार्यते केनचिन्नापि तत् तदानीं प्रदुष्यति । तेनेन्द्रियार्थसम्बन्धात् प्रागूर्ध वापि यत् स्मृतेः ॥ [ श्लो० वा० प्रत्यक्ष० श्लो० २३६ ] पृ. ३१९ (४) विकल्पप्रतिबिम्बमेव सर्वशब्दानामर्थः, तदेव चाभिधीयते व्यवच्छिद्यत इति च । [ ] पृ. १९९ (११,१२) विकल्पोऽवनिर्भासाद् विसंवादादुपलत्रः । ] पृ. ५०० (८), ५११ (१०) विग्गगमावण्णा । [ ] पु. ६१३ (१) विज्ञप्तिमात्रमेव नार्थव्यवस्था । [ ] पृ. ४६१ विज्ञानं जायते सर्वं प्रत्यक्षमिति गम्यताम् । [ श्लो० वा० प्रत्यक्ष० श्लो० २३७ ] पृ. ३१९ विज्ञानमानन्दं ब्रह्म । [ बृहदा० उ० अ० ३ ब्रा० ९ मं० २८ ] पृ. १५१ विधावनाश्रिते साध्यः पुरुषार्थो न लभ्यते । श्रुतः स्वर्ग' दिवाक्येन धात्वर्थः साध्यतां व्रजेत् ॥ [ श्लो० वा० औत्पत्तिकसू० श्लो० १४] पृ. ७४० (१) विधिरूपश्च शब्दार्थो येन नाभ्युपगम्यते । न भवेद् व्यतिरेकोऽपि तस्य तत्पूर्वको यसौ ॥ [ श्लो० वा० अपो० श्लो० ११०] पृ. १९६ (७,८) विनाशकाले न तस्य किञ्चिद् भवति, न भवत्येव केवलम्, अन्यथा कस्यचिद् विधाने न भावो निवर्त्तितः स्यात् । [ ] पृ. ३४६-३४७ (१,२) विभागोऽपि अन्यतरोभयकर्म - विभागजः । [ ] पृ. ७०४ (४) विभाषाग्रहः । [ पा० सू० ३।१।१४३ सिद्धान्तकौ ० अं० २९०५]पृ. ४०६ विरुद्धं हेतुमुद्भाव्य वादिनं जयतीतरः । [ विरोधिलिङ्ग - सङ्ख्यादिभेदाद् भिन्नस्वभावताम् । तस्यैव मन्यमानोऽयं शब्दः प्रत्यवतिष्ठते ॥ ] पृ. ७५ [ ] पृ. ३१३ विलक्षणोपपाते हि नश्येत् स्वाभाविकं क्वचित् । [ विवक्षातः कारकाणि भवन्ति । [ ] पृ. २७८ ] पृ. ४७१ (१०) विशिष्टरूपानुभवान्नान्यतोऽपि निराकिया । [ ] पृ. २७४ (६,७) विशिष्यत इति विशेषः गुणेभ्यो विशेषो गुणविशेषः कर्म्माभिधीयते, द्वितीयश्चात्र गुणविशेषशब्द एकशेषं कृत्वा निर्दिष्टः तेन गुणपदार्थो गृह्यते - गुणाश्च ते विशेषाश्च गुणविशेषाः -- विशेषग्रहणमा कृति निरासार्थम् । तथाहि आकृतिः संयोगविशेषखभावा, संयोगश्च गुणपदार्थान्तर्गतः ततश्चासति विशेष - ग्रहणे आकृतेरपि ग्रहणं स्यात् न च तस्या व्यक्तावन्तर्भाव इष्यते पृथक् स्वशब्देन तस्या उपादानात् । आश्रयशब्देन द्रव्यमभिधीयते - तेषां गुणविशेषाणामाश्रयस्तदाश्रयो द्रव्यमित्यर्थः । सूत्रे 'तत्' शब्दलोपं कृत्वा निर्देशः कृतः एवं च विग्रहः कर्तव्यः — गुणविशेषाश्च गुणविशेषाश्चेति गुणविशेषाः तदाश्रयश्चेति गुणविशेषाश्रयः, समाहारद्वन्द्वश्चायम् लोकाश्रयत्वात् लिङ्गस्य [अ० २ पा० २ सू० २९ महाभाष्ये पृ० ४७१ पं० ८ ] इति नपुंसकलिङ्गाऽनिर्देशः । तेनायमर्थों भवति - योऽयं गुणविशेषाश्रयः सा व्यक्तिश्वोच्यते मूर्तिश्चेति । तत्र यदा द्रव्ये मूर्तिशब्दस्तदाऽधिकरणसाधनो द्रष्टव्यः -- मूर्च्छन्त्यस्मिन्नवयवा इति मूर्तिः, यदा तु रूपादिषु तदा कर्तृसाधनः- मूच्छन्ति द्रव्ये समवयन्तीति रूपादयो मूर्तिः । व्यक्तिशब्दस्तु द्रव्ये कर्म्मसाधनः रूपादिषु करणसाधनः । [ न्या० वा० अ० २ आ० २ सू० ६८ पृ० ३३२ पं० ३-२४ ] पृ. १७७ (९, १०, ११) - १७८ (१,२ ) विशेषणं विशेष्यं च सम्बन्धं लौकिकीं स्थितिम् । गृहीत्वा सङ्कलय्यैतत् तथा प्रत्येति नान्यथा ॥ ] पृ. ५१५ (१), ५२५ (४) विशेष हेतवस्तेषां प्रत्यया न कथञ्चन । नित्यानामिव युज्यन्ते क्षणानामविवेकता ॥ [ ] पृ.३२९ (१८) विशेषेऽनुगमाभावः सामान्ये सिद्धसाधनम् । [ ] पृ. ५५४ विश्वतश्चक्षुरुत विश्वतोमुखो विश्वतो बाहुरुत विश्वतस्पात् । बाहुभ्यां धमति संपतत्रैर्द्यावाभूमी जनयन् देव एक आस्ते [ श्वेताश्वत० उ० अ० ३,३ ] पृ. ९८ विषयविषयिसन्निपातानन्तरमाद्यं ग्रहणमवग्रहः । ] पृ. ५५२ (७) [ विषयेण हि बुद्धीनां विना नोत्पत्तिरिष्यते । विशेषादन्यदिच्छन्ति सामान्यं तेन तद् ध्रुवम् ॥ [ श्लो० वा० आकृ० श्लो० ३७] पृ. २४० वृक्षादिना हतान् ध्वानस्तद्भावाध्यवसायिनः । ज्ञानस्योत्पादन देतज्जात्यादेः प्रतिषेधनम् ॥ [ तत्त्वसं ० का ० १०७० ] पृ. २१२ (२४) वेदाध्ययनं सर्वं तदध्ययन पूर्वकम् । वेदाध्ययनवाच्यवादधुनाध्ययनं यथा ॥ [ श्लो० वा० अ० ७ श्लो० ३५५ ] पृ. १३७

Loading...

Page Navigation
1 ... 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456