Book Title: Sanmatitarka Prakaranam Part 2
Author(s): Sukhlal Sanghavi, Bechardas Doshi
Publisher: Gujarat Puratattva Mandir Ahmedabad
View full book text ________________
सन्मतिटीकागतान्यवतरणानि ।
सङ्ख्या-परिमाणानि पृथक्त्वम् संयोग-विभागौ परखाऽपरत्वे | सन् बोधगोचरप्राप्तस्तद्भावेनोपलभ्यते । कर्म च रूपि(द्रव्य)समवायाञ्चाक्षुषाणि ।
| नश्यन् भावः कथं तस्य न नाशः कार्यतामियात् ॥ [वैशेषिकद०४-१-११] पृ. ११३,६७३ (३) ६
] पृ. ३२१ (५,६) स चेदगोनिवृत्त्यात्मा भवेदन्योन्यसंश्रयः ।
सप्त भुवनान्येकबुद्धिनिर्मितानि, एकवस्त्वन्तर्गतखात् , एका. सिद्धश्चेद् गौरपोहार्थ वृथापोहप्रकल्पनम् ॥
वसथान्तर्गतानेकापवरकवत् ; यथैकावसथान्तर्गतानामपवरकाणां [श्लो० वा० अपो० श्लो० ८४ ] पृ. १९१ (११) सूत्रधारकबुद्धिनिर्मितवं दृष्टं तथैकस्मिन्नेव भुवनेऽन्तर्गतानि सत्ता-द्रव्यवसम्बन्धात् सद्रव्यं वस्तु ।
सप्त भुवनानि, तस्मात् तेषामप्येकबुद्धिनिर्मितवं निश्चीयते;
पृ. ७३१ यद्बुद्धिनिर्मितानि चैतानि स भगवान् महेश्वरः सकलभुवनैकसत्ता-खकारणाऽऽश्लेषकरणात् कारणं किल ।
सूत्रधारः। [
] पृ. १३२ सा सत्ता स च सम्बन्धो नित्यौ कार्यमथेह किम् ॥
स बहिर्देशसम्बन्धो विस्पष्टमुपलभ्यते। ] पृ. ३०३ (७)
] पृ. १९९ स खसम्पादकस्तादृग्वस्तुसम्बन्धहानितः।
समवायिनः श्वैत्यात् श्वैत्यबुद्धेः श्वेते बुद्धिः। न शब्दाः प्रत्ययाः सर्वे भूतार्थाध्यवसायिनः ॥
[वैशेषिकद०८-१-९] पृ. ६९३ (२) [तत्त्वसं० का० ११६५] पृ. २२७ (६)
समानप्रत्ययप्रसवात्मिका जातिः। सत्सम्प्रयोगे पुरुषस्येन्द्रियाणां बुद्धिजन्म तत् प्रत्यक्षम् ।
[न्यायद० अ० २ आ० २ सू०६८] पृ. १७८ (७) [जैमि० सू० १-१-४] पृ. ४८,८०,५३४(८)
समाना इति तद्ग्रहात् । सत्सम्प्रयोगे पुरुषस्य इन्द्रियाणां बुद्धिजन्म तत् प्रत्यक्षमनि
__] पृ. २४२ (२०) मित्तम् , विद्यमानोपलम्भनत्वात् ।
समुच्चयादिर्यश्चार्थः कश्चिच्चादेरभीप्सितः । [जैमिनीयसू. १-१-४] पृ. ३१
तदन्यस्य विकल्पादेर्भवेत् तेन व्यपोहनम् ॥ सदकारणवन्नित्यम् ।
[तत्त्वसं० का० ११५९] पृ. २२६ (५) [वशेषिकद०४-१-१] पृ. ६४७,६५६,७३१
| सम्बद्धं वर्तमानं च गृश्यते चक्षुरादिना । सदुपलम्भकप्रमाणगम्यवं षण्णामस्तित्वमधीयते, तच्च षद- |
[लो० वा. प्रत्यक्ष० श्लो० ८४ ] पृ ५६,५३७ (९) पदार्थविषयं ज्ञानम् तस्मिन् सति 'सत्' इति व्यवहारप्रवृत्तः ।
सम्बद्धबुद्धिजननं तेषां सम्बन्ध एव च । एवं 'ज्ञानजनितं ज्ञानज्ञेयत्वम्' 'अभिधानजनितम् अभिधेयखम्'
[
] पृ. १०७ (५,६) इत्येवं व्यतिरेकनिबन्धना षष्टी सिद्धा, न चाऽनवस्था, न च पक्षदायव्यातारकपदाथान्तरप्रसक्तिः ज्ञानस्य गणपदार्थ मी. सम्यगथ च सशब्दो दुष्प्रयोगनिवारणः
[श्लो. वा० सू० ४ प्रत्यक्ष० श्लो० ३८ ] पृ. ५३५ (१) वात् ।। पृ. ६६१ (१०)
सम्यग्दर्शन-ज्ञान-चारित्राणि मोक्षमार्गः।। सदेव न जन्यते। [
] पृ. ५७ सद्गुणद्रव्यरूपेण रूपादेरेकतेष्यते।
[तत्त्वार्थसू० १-१] पृ. ६५१ खरूपापेक्षया चैषां परस्परं विभिन्नता ॥
सर्ग-स्थित्युपसंहारान् युगपद् व्यक्तशक्तितः। [श्लो० वा० अभावप० श्लो० २४ ] पृ. ५८८ (१३)
युगपच जगत् कुर्यात् नो चेत् सोऽव्यक्तशक्तिकः ॥ सद्रूपतानतिक्रान्तखस्वभावमिदं जगत् ।
पृ. ७१६ (९,१०) सत्तारूपतया सर्व संगृह्णन् संग्रहो मतः॥
___सर्गादौ पुरुषाणां व्यवहारोऽन्योपदेशपूर्वकः, उत्तरकालं प्रबु] पृ. ३११ (४)
द्धानां प्रत्यर्थनियतत्वात् , अप्रसिद्धवारव्यवहाराणां कुमाराणां स द्विविधोऽष्टचतुर्भेदः।
गवादिषु प्रत्यर्थनियतो वाग्व्यवहारो यथा मात्राद्युपदेशपूर्वकः । [तत्त्वार्थ० अ० २ सू० ९] पृ. ६१८
] पृ. १०१ (३) सन्तान विषयखेन वस्तुविषयलं द्वयोरुक्तम् ।
सर्व एवायमनुमानानुमेयव्यवहारः सांवृतः। ] पृ. ४६८ (९)
] पृ. ३७७ सन्ति पञ्च महन्भूया।
सर्व एवायमनुमानानुमेयव्यवहारो बुद्धयारूढेन धर्मधर्मिभेदेन । [सूत्रकृ० प्र० श्रु० प्र० अ० प्र० उ० गा० ७] पृ. ५९
[
] पृ. ५६४ (8) सन्निकर्ष विशेषात् तद्ब्रहणम् ।
सर्वचित्त-चैत्तानामात्मसंवेदनं प्रत्यक्षम् ।
] पृ. ५२८ [न्या. बि० १-१० ] पृ. ५०१ (३) ५०८ (१६) सनिकृष्टार्थवृत्तिलं न तु ज्ञानान्तरेष्षयम् ।।
सर्वचितचैत्तानामात्मसंवेदनं प्रत्यक्षमविकल्पम् । [श्लो. वा. निरा. श्लो. ११५] पृ. ५३७ (११,१
1 पृ. ५०६, (१,२) १०५ सं० प.
[
Loading... Page Navigation 1 ... 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456