Book Title: Sanmatitarka Prakaranam Part 2
Author(s): Sukhlal Sanghavi, Bechardas Doshi
Publisher: Gujarat Puratattva Mandir Ahmedabad

View full book text
Previous | Next

Page 416
________________ ६६ सन्मतिटीकागता वादिनो वादाश्च । प्रतिवादिन् ३०,१५६,७५९,७६१ प्रत्यक्षानुमानप्रमाणद्वयवादिन् ५५४ प्रत्यक्षकप्रमाणवादिन् ७३ [प्रधानाद्वैत ] ४२८ प्रधानाद्वैतवाद ४२८ प्रमाणव्यवहारिन् २६७ प्रमाणषटुवाद ४७ प्रमाणसप्तवादिन् ८४ [शमाण्यवाद] २-२९ प्रेरणाप्रामाण्यवादिन् ४३ बहिरर्थवादिन् ४८५ बाह्यार्थवाद ३६५,४०१ बाह्यार्थवादिन् २७७,३०४,३९७,४६३, कालाभ्युपगमवादिन् ३२४ द्रव्याद्वैतवादिन् ६३७ कृतकसम्बन्धवादिन् ३८६ द्रव्यार्थान्तरभूनगुणवादिन् ६३८ क्रमवादिदर्शन ६१० द्रव्यार्थिकपर्यायार्थिकनयद्वयावलम्बिन् [क्रमोपयोगद्वयवाद ] ६०७ क्रमोपयोगवादिन् ६०७,६०८ द्रव्यार्थिकमतावलम्बिन् ३७९ [क्षणभङ्गवाद] ३१८-३४९,३८७ क्षणभजवादिन् ३४४ [नयवाद ] २७१-३१४,३१५-३१६ क्षणिकभावाभ्युपगमवादिन् ७०६ नयवाद ४२१,६५५,७४६ क्षणिकवाद ४७० [नास्तिखादिवादषट्क] ७२७-७२४ क्षणिकवादहानिप्रसक्ति ४७० [निग्रहस्थानचर्चा ] ७५९ क्षणिकवादिन् २५५,४२७,६६२ नित्यवादिन् ७२० क्षणिकैकान्तवाद ७०६,७२, नित्यसम्बन्धवादिन् ४३६ क्षणिकैकान्तवादिन् ७२८ नित्यसुखाभ्युपगम १५३ निन्दार्थवाद २७३ गणितशास्त्र ६३५ नियति ७१४ नियत्येककारणवाद ७१४ चार्वाकमत ९४ निराकारज्ञानवादिन् ४६० चार्वाकमतप्रसक्ति १६३ [ निराकारविज्ञानवाद ] ४५८-४६३ चार्वाकमीमांसकदृष्टि ९४ निर्णयात्मकानुभववादिन् ५०६ चार्वाकाभिमतैकशरीरव्यपदेशभागनेकप- | निर्विकल्पकप्रत्यक्षवादिन् २६५ रमाणूपादानानेकविज्ञानभाव १४९ निश्चयात्मकाध्यक्षवादिन् ५०७ [निषेधमात्रान्यापोवाद] १८५,२०३ ज्ञानप्रमाणवादिन् ५२९ ज्ञानप्रामाण्यवादिन् ५२८ पञ्चलक्षणयोग्यविनाभावपरिसमाप्तिवाज्ञानमात्रवादिन् २७७ दिन् ७२३ ज्ञानवाद ३६५ पञ्चलक्षणहेतुवादिन् ७१९ ज्ञानाद्वैतवाद २९४ पञ्चविंशतितत्त्वज्ञ २८१ [ज्ञानानेकान्तवाद] ४०८ परतःप्रामाण्यवादिन् २,१५ ज्ञानान्तरप्रत्यक्षवादिन् १६१,२५५ परतीर्थिक ७४७ परलोकवादिन् ७५ [तत्त्वाद्वैत ] ४२८ परस्परनिरपेक्षकनयावलम्बिन् ६५६ तिर्यक्सामान्यवादिन् ५८ परोक्षज्ञानवादिन् १२ (४) त्रिलक्षणहेतुप्रदर्शनवादिन् ७२६ पर्यायास्तिकमतानुसारिन् २९५ त्रैवर्णिकप्रवाद ६९८ पाषण्डिन् ७१८ पुरुषवादिन् ७१५,७१७ दूषणवादिन् ७२५,७२६ पुरुषाद्वैतवाद ३८५ दृष्टिवाद ६५१ पुरुषाद्वैतसिद्धि ३७ द्वैतप्रसङ्ग २७७ [पुरुषैककारणवाद] ७१५-७१७ द्वैतवाद ४२८ पूर्वपक्षवादिन् ७२६ द्वैतापत्ति २७८ प्रकृतीश्वरकालादिकृतब २१५ द्वैतिन् २८. प्रतिभापक्ष १८४ (१०) द्रव्यगुणान्यत्ववादिन् ६३५ [प्रतिभापदार्थवाद] १८२,१८४ द्रव्यवाद १०५ प्रतिभासाद्वैतवाद ५१३ [द्रव्याद्वैत] ४२८ [प्रतिमावाद] ७५४ बुद्धिक्षणिकलवादिन् १३९ बुद्ध्याकारवादिन् १८१,१८२ [बुद्ध्यबुद्ध्यारूढाकारपदार्थवाद] १८१, १८४ बैद्धदृष्टि १४७ बौद्धपक्ष ५२९ बौद्धयुक्ति २९ बौद्धाभिमतसंवेदनाद्वैत ७४ बौद्धाभ्युपगम ४०१ ब्रह्मवादिन् २७७ ब्रह्माद्वैतवाद ७७,४२८ भावविक्षेपवादिन् ३८६ भेदवादिन् २७६,२८६,२९३,२९६ भेदाभेदवाद ६३६ [ मेदैकान्तवाद] ६३७ भेदकान्तवादिन् ६३७ मिथ्यावाद ४२९,६३६ मिथ्यावादिन् ६३८ [मुक्तिखरूपवाद] १५०-१६६ यथाप्रदर्शितवस्वभ्युपगमवादिन् २६६ युगपदुपयोगवादिन ६०८ युगपदुपयोगद्वयवादिन ६१० रूपादिक्षणिकविज्ञानमात्रशून्यवाद ७३. ल लोकप्रवाद ५७

Loading...

Page Navigation
1 ... 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456