Book Title: Sanmatitarka Prakaranam Part 2
Author(s): Sukhlal Sanghavi, Bechardas Doshi
Publisher: Gujarat Puratattva Mandir Ahmedabad

View full book text
Previous | Next

Page 436
________________ "सन्मतिटीकागताः केचिद् विशिष्टाः शब्दाः । अडल्यग्र ५३-२० कोद्रवबीज २८२-२९,२८३-१,३३४-२४ अजनादि-ख्याकर्षण १४४-२७ कोवाङ्कुर २३९-८ अयःशलाका २५२-२० खण्डमुण्डादि ५१४-१५ अरघट्टघटीयन्त्र ७३५-२ खलबिलाद्यन्तर्गतबीजादि ७१३-१८ (१०) अरणितः ५०-१५ चक्षुःश्रवस् भुजङ्ग ५७-४ अष्टापदनग ६१४-१ गजनान ११-३४ आढकमाहिन् २८४-६ गडूची २३८-७,४९७-१० (५)६८९,१२ आदर्श ३७-२३ गीतादिविषया १६-२ आमलकीफल ११२-११ गीर्वाणनाथ ६३६-२५ आम्रबकुलादि ४९७-२ गृध्रराज ५६-१०,५३६-२७ आम्ररस ४८९-१९ गोत्रामन्त्रण ६०५-११ आर्य २३६-१० गोपालघटिका ५०-१५,५८-३५,१२०-१३ आलदान ६०५-२५ चक्रवर्तिन् २५९-२७ ऊर्णनाभ ७१५-२३,७१७-१ चतुर्थरसादि ७४९-३० एक-चित्रपटज्ञान ७०७-३७ चन्द्रग्रहण ५०७-२९,५०८-२ एकाभिप्रायनियमितस्थपत्यादि-ऐकमत्य १३१-१४ चन्द्रापीड ६९४-२ कंसपात्री १०७-२१ चातुर्वर्ण्यश्रमणसंघ ७५४-२७ कमण्डलुटट्टिकादिलिङ्गधारिन् ७५०-२५ चित्रगतरूपबुद्धि १६-३ करियूथादि ५३-२० चित्रज्ञान २४१-१४ कर्क ४४-३२ (३), जाति ११२-१७ कलिमार्यादि २३६-१०(९) जीर्णकूपप्रासादादि ३१-२३ कल्पनारचित २१६-१५ जीर्णप्रासादादि १२५-४ कल्पनाशिल्पिविरचितख ४२८-११ ज्वरादिशमन ४२७-११ काकतालीयन्याय ५७-३९ तन्दुलमत्स्य ७५३-२१ काकदन्तपरीक्षा १६९-११,१७०-२४,१७१-५ त्रैवर्णिक ४२-३९,४३,९ काकभक्षित १३५-२८ दीर्घशष्कुली २४७-१८ काचकूपिकान्तर्गत ५४१-५ दैवरक्त-किंशुक १२-३५ कामलादि-दोष ३-२१,१७-२१,५४५-१५ द्रविड २३६-१० किंशुक १२-३५ धूपघटिका ११६-१८ कुवलामलकबिल्वादि ६७५-८ (३) नवलोदक ४७५-९ (४) कृत्तिकोदय ५१०-६ नराधिप ६२४-५ कृत्योत्थापन १३-१६ नालिकेरद्वीपवासिन् ७२-१२,४३९-१२,५६१-९ केशोण्डुक १२-२१,१११-७,११२-२,३६१-२८ निम्बादि ६१-३४,६४-१४ केशोन्दुक४८५-३५,५१०-१५,५४८-९,५४९-२८,५७३. नीलकाच ३७-२३ २२,५८९-१ परयोषित् ५२४-१ ___ *परिशिष्टेऽस्मिन् स्थूला अडाः पृष्ठाई सूचयन्ति, सूक्ष्मा | पादप्रसारिका ५६८-२३, (१२) अङ्काः परयकं सूचयन्ति, कोष्ठकान्तर्गता अङ्काश्च टिप्पण्यकं पादरोग ४७५-९ (४) सूचयन्ति। पाशारजु ७४८-१९

Loading...

Page Navigation
1 ... 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456