Book Title: Sanmatitarka Prakaranam Part 2
Author(s): Sukhlal Sanghavi, Bechardas Doshi
Publisher: Gujarat Puratattva Mandir Ahmedabad

View full book text
Previous | Next

Page 406
________________ सन्मतिटीकागतान्यवतरणानि । ___] पृ. १०५, ३७६ (९) श्रेयःसाधनता ह्येषां नित्यं वेदात् प्रतीयते । क्यत्वात् , अत एव न चैत्रः ततश्चैत्रस्य कुण्डलसंयोगः प्रतिषितादूप्येण च धर्मखं तस्मान्नेन्द्रियगोचरः ॥ ध्यते । एवं 'कुण्डली चैत्रः' इत्यत्रापि चैत्र-कुण्डलयो न्य[श्लो० वा० सू० २ श्लो. १४] पृ. ५०५ तरस्य विधिः तयो. सिद्धलात् । ततः पारिशेष्याद् अप्रतीतस्य श्रेयो हि पुरुषप्रीतिः सा द्रव्यगुणकर्मभिः। तत्-संयोगस्यैव विधिरिति संयोगादिर्वास्तवः समस्त्येव यदचोदनालक्षणैः साध्या तस्मादेष्वेव धर्मता ॥ शाद् विभक्तविधि-प्रतिषेधप्रवृत्तिः 'चैत्रः कुण्डली' इत्यादि[श्लो. वा० सू० २ श्लो. १९१] पृ. ५०५ प्रयोगेषु । किच्च, यदि संयोगः अर्थान्तरं न भवेत् तदा बीजाश्रोत्रधीरप्रमाणं स्यादितराभिरसङ्गतेः। दयः-अविशिष्टत्वात्-सर्वदैव स्वकार्यमङ्कुरादिकं विदभ्युः न [श्लो० सू० २ श्लो० ७७ ] पृ. १६ चैवम् सर्वदा तेषां कार्यानारम्भात् ; अतो बीजादयः खकार्यधोत्रादिवृत्तिरविकल्पिका। निर्वर्तने कारणान्तरसव्यपेक्षाः मृत्तिण्ड-दण्ड-चक्र-सूत्रादर | इव घटादिकरणे; योऽसौ अपेक्ष्यः स संयोगः । [ ] पृ. ५३३ (१) [ ] पृ. ६७७(४,५)-६७८(१,२,३,४)-६७९(१,२) षट्केन युगपद्योगात् परमाणोः षडंशता । | संयोग्यादिषु येष्वस्ति प्रतिबन्धो न तादृशः। न ते हेतव इत्युक्तं व्यभिचारस्य सम्भवात् ॥ ] पृ. ५५९ षडेव धर्मिणः प्रोक्ताः । [ ] पृ. ६६१ (७) संवादस्याथ पूर्वेण संवादित्वात् प्रमाणता । अन्योऽन्याश्रयभावेन न प्रामाण्यं प्रकल्पते ॥ स एवाविनाभावो दृष्टान्ताभ्यां दयते । ] पृ.६ [ ] पृ. ३९४ संवित्तिः संवित्तितयैव संवेद्या न संवेद्यतया। संजोगसिद्धीए फलं वयंति । ] पृ. ७९ [आवश्यकनि पढमाव. गा० २३ ] पृ. ७५७ (१) गंवित्याख्यं फलं ज्ञातृव्यापारसद्भावे सामान्यतो दृष्टं लिङ्गम् । संयोगस्य द्रव्ययोर्विशेषणलेन अध्यक्षतः प्रतीयमानलात् । पृ. २७ तथाहि-कश्चित् केनचित् 'संयुक्त द्रव्ये आहर' इत्युक्तो ययोरेव ययारव | संसट्रमसंसट्टा उद्धड तह अप्पलेविया चेव । द्रव्ययोः संयोगमुपलभ्य(भ)ते, ते एव आहरति न द्रव्यमात्रम् | साटिया पहिया उमियहम्मा य सत्तमिया ॥ अन्यथा हि यत् किञ्चिद् आहरेत् । एतद् विभागसाधनेऽपि ] पृ. ७५५ (४,५) विपर्ययेण सर्व समानम् । किञ्च, यदि अर्थान्तरभूतौ संयोग | संसरति निरुपभोगं भावरधिवासित लिङ्गम् । विभागौ वस्तुनो न स्याताम् तदा वस्तुमात्र निबन्धनौ 'सान्तर [ साङ्ख्यका० ४०] पृ. ४१७ (८) मिदम्' 'निरन्तरम्' इति च प्रत्ययों नोत्पद्ययाताम् न हि संसर्गमोहितधियो विविक्तं धातुगोचरात् । विशेषप्रत्ययो वस्तुविशेषमन्तरेण सम्भविनौ सर्वदा सर्वत्र भाव भावात्मानं न पश्यन्ति ये तेभ्यः स विविच्यते ॥ प्रसङ्गात् । अपि च दूरदेशवर्तिनः प्रमातुः सान्तरावस्थितेऽपि धव-खदिरादौ निरन्तरावसायिनी वुद्धिोत्पद्यते या च शाखि [ ] पृ. ७३९ शिखरावसक्ते बलाकादौ सान्तरत्वाध्यवसायिनी समुपजायते; संसृजेत् शुभमेवैकमनुकम्पाप्रयोजितः । द्विविधाऽपि इयम् 'अतस्मिस्तत्' इति प्रवृते मिथ्याबुद्धिः । न [श्लो० वा. सू० ५ सम्बन्धा श्लो० ५२] च असौ मुख्यपदार्यानुभवमन्तरेण क्वचिदू उपजायमाना संल पृ. १०० क्ष्यते न हि अननुभूतरजतस्य शुकिकायाम् 'रजतम्' इति विभ्रमः | ससूज्य नवजानिकायमा संमृज्यन्ते न मिद्यन्ते खतोऽर्थाः पारमार्थिकाः। इति कश्चित् मुख्यो भावो विभ्रमधियो निमितमभ्युपगन्तव्यः | | रूममेकमने कं वा तेषु बुद्धरुपप्लवः । तदभ्युपगमे च संयोग-विभागसिद्धिः तन्य त रेकेण अन्यस्य पृ. २१० (१,२,३,४) एतदुद्धेर्निबन्धनस्य असम्भवात् । तथा 'कुण्डली देवदत्तः' इति संस्त्यान-प्रसव-स्थितिषु यथाक्रमं स्त्री-पुं-नपुंसकव्यवमतिः किंनिबन्धना उपजायते इति वक्तव्यम् । न पुरुष-कुण्डल- ' स्थाति (स्था । इति) [ ] पृ. २२१ (११) मात्रनिबन्धना, सर्वदा तयोस्तस्या उत्पतिप्रसङ्गात् । अपि च । संहृत्य सर्वतश्चिन्तां स्तिमितेनान्तरात्मना । यदेव क्वचित् केनचित् उपलब्धं सत्त्वेन; तस्यैव अन्यत्र स्थितोऽपि चक्षुश रूपं वीक्षते साक्षजा मतिः॥ विधिः प्रतिषेधो वा दृष्टः । यदि च संयोगो न कदाचिद् उप ५०३ (८) लब्धः कथं विभागेन अस्य 'चैत्रोऽकुण्डलः कुण्डली वा' इत्येवं सङ्केतस्मरणोपायं दृष्टसङ्कलनात्मकम् । प्रतिषेधः विधिश्च भवेत् ? यतः 'अकुण्डलश्चैत्रः' इति न । पूर्वापरपरामर्शशून्ये तचाक्षुषे कथम् ॥ कुण्डलं प्रतिषिध्यते तस्य अन्यदेशादौ विद्यमानस्य प्रतिषेधुमश । [ ] पृ.५१५ (३) ५२५ (५)

Loading...

Page Navigation
1 ... 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456