Book Title: Sanmatitarka Prakaranam Part 2
Author(s): Sukhlal Sanghavi, Bechardas Doshi
Publisher: Gujarat Puratattva Mandir Ahmedabad

View full book text
Previous | Next

Page 409
________________ सन्मतिटीकागतान्यवतरणानि । मामान्यतस्तु दृष्टादतीन्द्रियाणां प्रसिद्धिरनुमानात् । स्वतः सर्वप्रमाणानां प्रामाण्य मिति गम्यताम् । [सासयका० ६] पृ. ५६६ नहि स्वतोऽसनी शक्तिः कनुमन्य न पायते ॥ सामान्य प्रत्यक्षात् विशेषाप्रत्यक्षात् विशेषस्मृतेश्र संशयः । । श्री. वा. मृ. २०४७] पृ. ४ [वैशेषिकद० २,२, १७ ] पृ. ४५२ (१) स्वबीजानेकविश्विस्तुसवेनशक्तितः । सामान्यमपि नीलवादि नीलाद्याकारमेव अन्यथा 'नीलम्' विकल्पास्तु विभिद्यन्ते नद्रूपाध्यवमायिनः ॥ 'नीलम्' इति अनुवृत्तिप्रत्ययो न स्यात् इति हेनोरसिद्धखात् [ तत्त्वसं० का० १०४८ ] पृ. २०९ (१४,१५) नानुमानबाधा।[ ] पृ. ६९३ , स्वभावेऽध्यक्षतः सिद्ध यदि पर्यनुयुज्यते। सामान्यविषयत्वं हि पदस्य स्थापयिष्यते ॥ तत्रोत्तरमिदं युक्तं न दृष्टेऽनुपपत्रता ।। [श्लो. वा० शब्दप० ५५] पृ. ५७५ , ] पृ. २६ सिद्धश्चागौरपोह्येत गोनिषेधात्मकश्च सः। खभावेऽप्यविनाभावो भावमात्रानुरोधिनि । तत्र गोरेव वक्तव्यो नत्रा यः प्रतिषिध्यते ॥ तदभावे स्वयं भावस्याभावः स्यादभेदनः ॥ [श्लो० वा. अपो० श्लो० ८३ ] पृ. १९१ (१०) [ ] पृ. ३२१ (२९) ५६९ (४) सिद्धान्तमभ्युपेत्य तद्विरोधी विरुद्धः। स्वभावोऽपि स तस्येत्थं येनापेक्ष (!) निवर्तते। [न्यायद० अ० १ आ० २ सू०६] पृ. ९७ (3) विरोधिनं यथाऽन्येषां प्रवाहा मुद्गदिकम् ॥ सुखमाहादनाकार विज्ञानं मेयबोधनम् । ] पृ. ३४८ शकिः क्रियानुमेया स्यात् यूनः कान्तासमागमे ॥ स्वयमेव भावो न भवेत् । [ ] पृ. ४२५ ]४७८ (६) सुविवेचितं कार्य कारणं न व्यभिचरति । खरूप-पररूपाभ्यां नित्यं सदसदात्मके। पृ. ११८,२६६,५६३, । | वस्तुनि ज्ञायते किञ्चिद् रूपं कश्चित् कदाचन ॥ सुविवेचितं कार्य कारणं न व्यभिचरति अतस्तदवधारणे यत्रो [श्लो० वा० अभाव प० लो० १२] पृ. ५८१ (६) विधेयः। ] पृ. ९० स्वरूपसत्त्वमात्रेण न स्यात् किञ्चिद् विशेषणम् । सोमिला! एगे वि अहं जाव अणेगभूयभावभविए य अहं। स्वबुद्ध्या रज्यते येन विशेष्यं तद् विशेषण [ ॥ से केण?णं भंते ! एवं वुच्चइ ? एगे वि अहं । [श्लो. वा० अरो० नो० ८७] पृ. १९२ [भग० श० १८ उ० १० सू० ६४७ ] पृ. ६२५ स्वरूपस्य स्खतो गतिः । [ ] पृ. १५,४६५,४८३, ५१३ सोमिला ! दव्वट्ठयाए एगे अहं, णाणदसणट्टयाए दुवे अहं। स्वरूपेणैव निर्देश्यः।। ] ५९२ [भगवती० श. १८ उ० १० सू. ६४७ ] पृ. ६२५ स्वसंवेद्यमनिर्देश्य रूपमिन्द्रियगोचरः। सोऽयं प्रमाणार्थोऽपरिसङ्ख्येयः। ] पृ. १८७ (५) [वात्स्या० भा० पृ० १५० १२] पृ. ५२४ खाभाविकीम विद्यां तु नोच्छेत्तुं कश्चिदहति । सो य तवो कायव्वो जेण मणो मंगुलं न चिंतेइ । [श्लो. वार्तिक. सू. ५] पृ. २७८ [पञ्चव० पृ. ३५ गा० २१४ ] पृ. ७४९ (२) स्वाश्रयेन्द्रियसन्निकर्षापेक्षप्रतिपत्तिकं सामान्यम् । स्त्रीवादयो गोखादय इव सामान्य विशेषाः। पृ. ६९४ ] पृ. २२२ (३) हयं णाणं कियाहीणं हया अण्णाणओ किया। स्मृत्यनुमानागमसंशयप्रतिभास्वप्नज्ञानोहाः सुखादिप्रत्यक्ष- पासंतो पंगुलो डड्डो धावमाणो य अंधओ ॥ मिच्छादयश्च मनसो लिङ्गानि । [१-१-१६ वात्स्या० भा०] [आवश्यकनि पढमाव. गा० २२] पृ. ७५६ (८) पृ. ५६२ हिताहितप्राप्ति-परिहारयोः । [ पृ. ४६९ खकर्मणा युक्त एव सर्वो ह्युत्पद्यते नरः। सर्वज्ञःस तथाऽऽकृष्यते तेन न यथा खय मिच्छति ॥ हिरण्यगर्भः समवर्तताग्रे। [ ऋग्वेद अष्ट. ८ मं० १. सू. ] पृ. ७१५ १२१] पृ. ३२,४०, ४२ खकारणसम्बन्धकालः प्रथमः ततः खसामान्याभिव्यक्ति. कालः ततः अवयवकर्मकालः ततः अवयव विभागकालः ततः हेनुना यः समग्रण कार्योत्पादोऽनुमीयते। अर्थान्तरानपेक्षवात् स खभावोऽनुवर्णितः ॥ खारम्भकावयवसंयोगविनाशकालः ततः द्रव्यविनाशकालः। पृ. ५६३ [ ] पृ. ६८७ खकीयरूपानुभावामान्यतोऽन्यनिराक्रिया । हेतुमदनित्यमव्यापि सक्रियमने कमाधिनं लिङ्गम् । ] पृ. १६६ (१) सावयवं परतत्रं व्यक्तं विपरीतमव्यक्तम् ॥ खगृहानिर्गतो भूयो न तदाऽऽगन्तुमर्हति । [सायका० १०] पृ. २८१ (१८) पृ. ७५ । खाद्यर्थे टच । [ ] पृ. २७१ (४) पृ. ४६

Loading...

Page Navigation
1 ... 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456