SearchBrowseAboutContactDonate
Page Preview
Page 409
Loading...
Download File
Download File
Page Text
________________ सन्मतिटीकागतान्यवतरणानि । मामान्यतस्तु दृष्टादतीन्द्रियाणां प्रसिद्धिरनुमानात् । स्वतः सर्वप्रमाणानां प्रामाण्य मिति गम्यताम् । [सासयका० ६] पृ. ५६६ नहि स्वतोऽसनी शक्तिः कनुमन्य न पायते ॥ सामान्य प्रत्यक्षात् विशेषाप्रत्यक्षात् विशेषस्मृतेश्र संशयः । । श्री. वा. मृ. २०४७] पृ. ४ [वैशेषिकद० २,२, १७ ] पृ. ४५२ (१) स्वबीजानेकविश्विस्तुसवेनशक्तितः । सामान्यमपि नीलवादि नीलाद्याकारमेव अन्यथा 'नीलम्' विकल्पास्तु विभिद्यन्ते नद्रूपाध्यवमायिनः ॥ 'नीलम्' इति अनुवृत्तिप्रत्ययो न स्यात् इति हेनोरसिद्धखात् [ तत्त्वसं० का० १०४८ ] पृ. २०९ (१४,१५) नानुमानबाधा।[ ] पृ. ६९३ , स्वभावेऽध्यक्षतः सिद्ध यदि पर्यनुयुज्यते। सामान्यविषयत्वं हि पदस्य स्थापयिष्यते ॥ तत्रोत्तरमिदं युक्तं न दृष्टेऽनुपपत्रता ।। [श्लो. वा० शब्दप० ५५] पृ. ५७५ , ] पृ. २६ सिद्धश्चागौरपोह्येत गोनिषेधात्मकश्च सः। खभावेऽप्यविनाभावो भावमात्रानुरोधिनि । तत्र गोरेव वक्तव्यो नत्रा यः प्रतिषिध्यते ॥ तदभावे स्वयं भावस्याभावः स्यादभेदनः ॥ [श्लो० वा. अपो० श्लो० ८३ ] पृ. १९१ (१०) [ ] पृ. ३२१ (२९) ५६९ (४) सिद्धान्तमभ्युपेत्य तद्विरोधी विरुद्धः। स्वभावोऽपि स तस्येत्थं येनापेक्ष (!) निवर्तते। [न्यायद० अ० १ आ० २ सू०६] पृ. ९७ (3) विरोधिनं यथाऽन्येषां प्रवाहा मुद्गदिकम् ॥ सुखमाहादनाकार विज्ञानं मेयबोधनम् । ] पृ. ३४८ शकिः क्रियानुमेया स्यात् यूनः कान्तासमागमे ॥ स्वयमेव भावो न भवेत् । [ ] पृ. ४२५ ]४७८ (६) सुविवेचितं कार्य कारणं न व्यभिचरति । खरूप-पररूपाभ्यां नित्यं सदसदात्मके। पृ. ११८,२६६,५६३, । | वस्तुनि ज्ञायते किञ्चिद् रूपं कश्चित् कदाचन ॥ सुविवेचितं कार्य कारणं न व्यभिचरति अतस्तदवधारणे यत्रो [श्लो० वा० अभाव प० लो० १२] पृ. ५८१ (६) विधेयः। ] पृ. ९० स्वरूपसत्त्वमात्रेण न स्यात् किञ्चिद् विशेषणम् । सोमिला! एगे वि अहं जाव अणेगभूयभावभविए य अहं। स्वबुद्ध्या रज्यते येन विशेष्यं तद् विशेषण [ ॥ से केण?णं भंते ! एवं वुच्चइ ? एगे वि अहं । [श्लो. वा० अरो० नो० ८७] पृ. १९२ [भग० श० १८ उ० १० सू० ६४७ ] पृ. ६२५ स्वरूपस्य स्खतो गतिः । [ ] पृ. १५,४६५,४८३, ५१३ सोमिला ! दव्वट्ठयाए एगे अहं, णाणदसणट्टयाए दुवे अहं। स्वरूपेणैव निर्देश्यः।। ] ५९२ [भगवती० श. १८ उ० १० सू. ६४७ ] पृ. ६२५ स्वसंवेद्यमनिर्देश्य रूपमिन्द्रियगोचरः। सोऽयं प्रमाणार्थोऽपरिसङ्ख्येयः। ] पृ. १८७ (५) [वात्स्या० भा० पृ० १५० १२] पृ. ५२४ खाभाविकीम विद्यां तु नोच्छेत्तुं कश्चिदहति । सो य तवो कायव्वो जेण मणो मंगुलं न चिंतेइ । [श्लो. वार्तिक. सू. ५] पृ. २७८ [पञ्चव० पृ. ३५ गा० २१४ ] पृ. ७४९ (२) स्वाश्रयेन्द्रियसन्निकर्षापेक्षप्रतिपत्तिकं सामान्यम् । स्त्रीवादयो गोखादय इव सामान्य विशेषाः। पृ. ६९४ ] पृ. २२२ (३) हयं णाणं कियाहीणं हया अण्णाणओ किया। स्मृत्यनुमानागमसंशयप्रतिभास्वप्नज्ञानोहाः सुखादिप्रत्यक्ष- पासंतो पंगुलो डड्डो धावमाणो य अंधओ ॥ मिच्छादयश्च मनसो लिङ्गानि । [१-१-१६ वात्स्या० भा०] [आवश्यकनि पढमाव. गा० २२] पृ. ७५६ (८) पृ. ५६२ हिताहितप्राप्ति-परिहारयोः । [ पृ. ४६९ खकर्मणा युक्त एव सर्वो ह्युत्पद्यते नरः। सर्वज्ञःस तथाऽऽकृष्यते तेन न यथा खय मिच्छति ॥ हिरण्यगर्भः समवर्तताग्रे। [ ऋग्वेद अष्ट. ८ मं० १. सू. ] पृ. ७१५ १२१] पृ. ३२,४०, ४२ खकारणसम्बन्धकालः प्रथमः ततः खसामान्याभिव्यक्ति. कालः ततः अवयवकर्मकालः ततः अवयव विभागकालः ततः हेनुना यः समग्रण कार्योत्पादोऽनुमीयते। अर्थान्तरानपेक्षवात् स खभावोऽनुवर्णितः ॥ खारम्भकावयवसंयोगविनाशकालः ततः द्रव्यविनाशकालः। पृ. ५६३ [ ] पृ. ६८७ खकीयरूपानुभावामान्यतोऽन्यनिराक्रिया । हेतुमदनित्यमव्यापि सक्रियमने कमाधिनं लिङ्गम् । ] पृ. १६६ (१) सावयवं परतत्रं व्यक्तं विपरीतमव्यक्तम् ॥ खगृहानिर्गतो भूयो न तदाऽऽगन्तुमर्हति । [सायका० १०] पृ. २८१ (१८) पृ. ७५ । खाद्यर्थे टच । [ ] पृ. २७१ (४) पृ. ४६
SR No.009697
Book TitleSanmatitarka Prakaranam Part 2
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages456
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size192 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy