Book Title: Sanmatitarka Prakaranam Part 2
Author(s): Sukhlal Sanghavi, Bechardas Doshi
Publisher: Gujarat Puratattva Mandir Ahmedabad

View full book text
Previous | Next

Page 408
________________ ५८ सन्मतिटीकागतान्यवतरणानि । [ सर्वज्ञो दृश्यते तावन्नेदानीम् सव्यापारप्रतीतखात् प्रमाणं फलमेव सत् । [श्लो. वा. सू. २ श्लो. ११७] पृ. ५५ [ ] पृ. ५२९ (११) सर्वज्ञो दृश्यते तावनेदानीमस्मदादिभिः। सव्यापारमिवाभाति व्यापारेण स्वकर्मणि । दृष्टो न चैकदेशोऽस्ति लिङ्गं वा योऽनुमापयेत ॥ पृ. ४५९ (७) ५२९ [श्लो. वा. सू. २ श्लो. ११७] पृ. ४५ सव्वत्थोवा तित्थयरिसिद्धा तित्थयरितित्थे अतित्थयरिसिद्धा सर्वज्ञो नावबुद्धश्चेद् येनैव स्यान तं प्रति । असंखेजगुणा। [ पृ. ७५२ तद्वाक्यानां प्रमाणलं मूलाज्ञानेन वाक्यवत् ॥ सव्वाओ लद्धीओ।[विशेषाव. भा० गा. ३०८९ ] [श्लो० वा. सू. २ श्लो० १३५] पृ. ५३ (२) पृ. ६०८ (८) सर्वज्ञोऽयमिति ह्येतत् तत्कालेऽपि बुभुत्सुभिः । सव्वे वि एगदूसेण णिग्गया जिणवरा। तज्ज्ञानज्ञेयविज्ञानरहितैर्गम्यते कथम् ॥ [ आवश्यकसू० गा० २२७ ] पृ. ७५० (२) [श्लो. वा. सू० २ श्लो० १३४] पृ.५३ स सर्वो (सर्वो) मिथ्यावभासोऽयमर्थ इतीष्यत एव यथोसर्वत्र पर्यनुयोगपराण्येव सूत्राणि बृहस्पतेः । तेष्वेका (मर्थेष्वेकात्मकग्रहः । इतरेतरभेदोऽस्य बीजं संज्ञा ] पृ.६९,७४ यदर्थिका ॥ [ ] पृ. १८१ (१६,१७,१८) सर्वत्राभेदादाश्रयस्यानुच्छेदात् कृत्स्नार्थपरिसमाप्तेश्च यथाक्रम सहभाविनो गुणाः क्रमभाविनः पर्यायाः। जातिधर्मा एकत्व-नित्यव-प्रत्येकपरिसमाप्तिलक्षणा अपोह ] ४७८ (५) एवावतिष्ठन्ते; तस्माद् गुणोत्कर्षादर्थान्तरापोह एव शब्दार्थः सहवर्तिनो गुणाः। [ ] पृ. १४७ साधुः। [ ] पृ. २०१ (८) सह सुपा। [अ० २ पा० १ सू० ४ पाणि• व्या० पृ. सर्वदा सदुपायानां वादमार्गः प्रवर्तते॥ १६. अं० ६४९ ] पृ. २७१ [श्लो० वा. निरालम्ब० श्लो० १२८] पृ. ३७७ सहस्रवत सामवेदः । [ ] पृ. ७३१ (३) सर्वभावाः खभावेन स्वस्वभावव्यवस्थितेः । सांव्यवहारिकस्य च प्रमाणस्यैतल्लक्षणम् । खभाव-परभावाभ्यां यस्माद् व्यावृत्तिभागिनः ॥ ] पृ. ४७० __] पृ. २४३ (२०,२१,२२) साकारे से णाणे अणागारे दंसणे। सर्वमालम्बने भ्रान्तम् । ] पृ. ६०५ __] पृ. ५१२ (२) साक्षादपि च एकस्मिन्नेवं च प्रतिपादिते। सर्वमेकं सल्लक्षणं च ब्रह्म । प्रसज्यप्रतिषेधोऽपि सामर्थ्येन प्रतीयते ॥ ] पृ. २७३ (३) __ [ तत्त्वसं• का० १०१३] पृ. २०३ (१६,१७,१८,१९) सर्ववस्तुषु बुद्धिश्च व्यावृत्त्यनुगमात्मिका। सागारमणागारं लक्खणमेयं तु सिद्धाणं । जायते व्यात्मकत्वेन विना सा च न युज्यते ॥ [प्रज्ञाप० द्विती०प० सू० ५४ गा० १६.] [श्लो. वा० आकृ० श्लो० ५] पृ. २३३ पृ. ६०८ (५) सर्वस्यैव हि शास्त्रस्य कर्मणो वाऽपि कस्यचित् । सादृश्यस्य च वस्तुलं न शक्यमवबाधितुम् । यावत् प्रयोजनं नोक्तं तावत् तत् केन गृह्यते ॥ भूयोऽवयवसामान्ययोगो जात्यन्तरस्य तत् ॥ [श्लो० वा० सू० १ श्लो० १२] पृ. १६९ (५,८) [श्लो० वा. उपमान० श्लो. १८] पृ. ५७६ सर्वस्योभयरूपले तद्विशेषनिराकृतेः । साधने पुरुपार्थस्य सनिरन्ते त्रयी विदः। चोदितो दधि खादेति किमुष्टुं नाभिधावति ॥ बोधविधौ समायत्तम्-॥[ ] पृ. ७४१ [ ] पृ. २४२ (३३) 'साध्यसद्भावे एव सर्वत्र साधनसद्भावः' इत्येवं भूतान्वयाडसर्वे धर्मा निरात्मानः सर्वे वा पुरुषा गताः। प्रसिद्धौ ‘साध्याभावे सर्वत्र साधनस्य अभावः' इति सकलासामस्त्यं गम्यते तत्र कश्चिदंशस्वपोह्यते ॥ क्षेपेण व्यतिरेकस्यासम्भवात् । [ ] पृ. ६७१ [तत्त्वसं० का० ११८६] पृ. २२९ साध्यसाधनम् । [न्यायद० १-१-६] पृ. ५७८ () सर्वेऽप्यनियमा ह्येते नानुमोत्पत्तिकारणम् । सामर्थ्यभेदः सर्वत्र स्यात् प्रयत्नविवक्षयोः । नियमात् केवलादेव न किञ्चिन्नानुमीयते ॥ [श्लो० वा. सू. ६ श्लो० ८३] पृ. ३६ पृ. ११ सामान्यं नान्यदिष्टं चेत् तस्य वृत्तर्नियामकम् । सवियप्प-णिव्वियप्पं । [प्र. का. गा० ३५] गोलेनापि विना कस्माद् गोबुद्धिर्न नियम्यते ॥ पृ. ६२८ (५) [श्लो. वा. आकृ. श्लो. ३५] पृ २४० (१५,

Loading...

Page Navigation
1 ... 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456