Book Title: Sanmatitarka Prakaranam Part 2
Author(s): Sukhlal Sanghavi, Bechardas Doshi
Publisher: Gujarat Puratattva Mandir Ahmedabad
View full book text ________________
सन्मतिटीकागतान्यवतरणानि ।
येऽपि सातिशया दृष्टाः प्रज्ञा-मेधादिभिर्नराः।
लिखितं साक्षिणो मुक्तिः प्रमाणं त्रिविधं स्मृतम् । स्तोकस्तोकान्तरलेन न खतीन्द्रियदर्शनात् ॥
पृ. ४५९ (०) ४७५ [
] पृ. ४९ लिङ्ग-लिनिधियोरेवं पारमर्येण वस्तुनि। येषामप्यनवगतोत्पत्तीनां भावाना रूपमुपलभ्यते तेषां तन्तु- प्रतिबन्धात् तदाभासशून्ययोरप्यबन्धनम् ॥ व्यतिषाजनितं रूपं दृष्ट्वा तद्व्यतिषड्गविमोचनात् तद्विनाशाद्
पृ. ३०५ (१) वा विनक्ष्यतीत्यनुमीयते। [
] पृ. ९४ (६) वक्ता नहि क्रम कश्चित् स्वातन्येण प्रपद्यते । योगिप्रत्यक्ष सम्बन्धग्राहकमाहुः व्याप्तेः सकलाक्षेपेणावगमात् । [श्लो. वा० शब्दनित्य० श्लो० २८८] पृ. ४३५ (७)
] पृ. ७५-७६ वक्ता नहि क्रम कश्चित् स्वातव्येण प्रपद्यते । यो ज्ञानप्रतिभासमन्वयव्यतिरेकावनुकारयति ।
यथैवास्य परैरुक्तः तथैवेनं विवक्षति ॥ पृ. ५२४
[श्लो० वा० सू० ६ श्लो० २८८ ] पृ. ३९ यो नाम न यदात्मा हि स तस्यापोह्य उच्यते ।
| वचनं राजकीयं वा लौकिकं नापि विद्यते । न भावोऽभावरूपश्च तदपोहे न वस्तुता ॥
न चाऽपि स्मरणात् पश्चादिन्द्रियस्य प्रवर्तनम् ॥ [तत्त्वसं• का० १०२] पृ. २१४ (१७,१८) [ श्लो० वा. प्रत्यक्ष० श्लो. २३५] पृ. ३१९ (३) यो ह्यन्यरूपसंवेद्यः संवेद्येतान्यथाऽपि वा।
वण्णपजवेहिं गंधपजवेहिं । [भगवतीसू० शत. १४ उ०४ स भ्रान्तो न तु तेनैव यो नित्यमुपलभ्यते ॥
सू० ५१३ ] पृ. ६३५ (१,२) वत्सविवृद्धिनिमित्तं क्षीरस्य यथा प्रवृत्तिरज्ञस्य ।
पुरुषविमोक्षनिमित्तं तथा प्रवृत्तिः प्रधानस्य ॥ रजतं गृह्यमाणं हि चिरस्थायीति गृह्यते ।
[साङ्ख्यका० ५७ ] पृ. ३०९ पृ. ५३९ (२)
वय-समणधम्म-संजम-वेयावच्चं च बंभगुत्तीओ। रत्नादिकारणेष्वावल्यादिकार्य सदेव ।
जाणाइतियं तव-कोहणिग्गहाई चरणमेयं ॥ [सांख्यः] पृ. ४२२
[ओघनि० गा० २] ७५५ (२) रयणप्पभा सिआ सासया सियाऽसासया ।
वर्णाकृत्यक्षराकारशून्यं गोत्वं हि गीयते।
] पृ. २४३ (२) [जीवाजीवाभि० प्रतिप० ३ उ०१ सू० ७८] पृ. ६३९(१)
वर्तमानावभासि सर्व प्रत्यक्षम् ।[ ] पृ. ५९३ रूप-रस-गन्ध स्पर्शाः संख्याः परिमाणानि पृथक्वम्
वस्तुवाद् द्विविधस्यात्र सम्भवो दुष्टकारणात् । संयोग-विभागौ परखाऽपरले बुद्धयः सुख-दुःखे इच्छा-द्वेषा
[श्लो० वा० सू० २ श्लो० ६४ ] पृ. ८ (७-८) प्रयत्नश्च गुणाः। [वैशेषिकद.१-१-६] पृ.६७२ (५)
वस्तुले सत्येष दोषः स्यात् नासिद्ध वस्तु वस्त्वन्तरसिद्धये रूपासंस्काराभावाद् वायावनुपलब्धिः।
सामर्थ्यमासादयतीति, मायामात्रे तु नेतरेतराश्रयदोषप्रसङ्गः। [वैशेषिकद० अ० ४-१-७] पृ. १००
नहि मायायाः कथञ्चिदनुपपत्ति.--अनुपपद्यमानार्थव हि माया रूपादिखलक्षणविषयमिन्द्रियज्ञानम् आर्यसत्यचतुष्टयगोचरं |
लोके प्रसिद्धा उपपद्यमानार्थले तु यथार्थभावान्न माया । योगिज्ञानम् । । ] पृ. ४९९
पृ. २७७ (२३) २७८(१) रूपभावेऽपि चैकवं कल्पनानिर्मितं यथा।
वस्तुभेदप्रसिद्धस्य शब्दसाम्यादभेदिनः । विभेदोऽपि तथैवेति कुतः पर्यायता ततः॥
पृ. ४३ [तत्त्वसं० का० १०३२] पृ. २०७ (५)
वस्तुमेदे प्रसिद्धस्य । [
] पृ. ४८४ रूवं पुण पासइ अपुढे तु ।
'वस्त्रस्य रागः' कुट्ठमादिद्रव्येग संयोग उच्यते, स च अव्या[आवश्यकनि० गा०५] पृ. ५४५ (५)
प्यवृत्तिः तत एकत्र रक्त न सर्वत्य रागः न च शरीरादेरेकदे.
शावरणे सर्वस्य आवरणं युक्तम् । [ ] पृ. ६६४ लक्षणयुक्त बाधासम्भवे तल्लक्षणमेव दूषितं स्यात् ।
वस्वमङ्करसिद्धिश्च त प्रामाण्यसमाश्रया ॥ ] पृ. ३७५ (६)
[श्लो. वा. सू. ५ अभावप० श्लो. २] पृ. २४ लघवोऽवयवा ह्ये ते निबद्धा न च केनचित् ।
वस्वसङ्करसिद्धिश्च तत्त्रामण्यसमाश्रिता । वृक्षाद्यभिहतानां तु विश्लेषो लोटवद् भवेत् ॥
पृ. १६५ [श्लो० वा. सू० ६ श्लो० १११] पृ. ३८ । बाक्यार्थ तु पदार्थभ्यः सम्पन्धानुगमाद् ऋते। लब्धात्मनां वकार्येषु प्रवृत्तिः स्वयमेव तु।
बुद्धि रुत्पद्यते तस्माद् भिजा सऽप्यक्षवुद्धिवत् ॥ पृ.१० । [लो. घा० शब्दप० श्लो० १०९] पृ. ७३८
Loading... Page Navigation 1 ... 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456