Book Title: Sanmatitarka Prakaranam Part 2
Author(s): Sukhlal Sanghavi, Bechardas Doshi
Publisher: Gujarat Puratattva Mandir Ahmedabad
View full book text ________________
५०
सन्मतिटीकागतान्यवतरणानि ।
मिथ्याऽध्यारोपहानार्थ यनोऽसत्यपि मोक्तरि ।
| यत्नतः प्रतिषेध्या नः पुरुषाणां स्वतन्त्रता। ] पृ. १६२,४१८
[श्लो० वा० सू० ६ श्लो० २९.] पृ. ३९ मुक्ताः सर्वत्र तिष्ठन्ति व्योमवत् तापवर्जिताः।
यत् पुनरनुमानं प्रत्यक्षाऽऽगमविरुद्ध न्यायाभासः स इति ।
[वात्स्यायनभा• पृ० ४ पं० ५] पृ. ७२१ मुख्यसंव्यवहारेण संवादि विशदं मतम् ।
यत्र खल्वाप्तः 'इदं कर्तव्यम्' इति पुरुषाः प्रतीततदाप्तभाज्ञानमध्यक्षमन्यद्धि परोक्षमिति सङ्ग्रहः ॥
वा नियुज्यन्ते तत्रावधीरिततत्प्रेरणाऽतथाभावविषयविचाराखद
] पृ. ५९५ भिहितं वाक्यमेव बहु मन्यमाना अनाहतप्रयोजनपरिप्रश्ना मुर्छा परिग्रहः । [तत्त्वार्थ ७-१२ ] पृ. ७४७
एव प्रवर्त्तन्ते, विनिश्चिततदाप्तभावानां प्रत्यवस्थानासम्भवात् । मूर्ति-स्पर्शादिमत्त्वं च तेषामभिभवः सताम् ।
] पृ. १७२ (७) खगग्राह्यत्वमन्ये च सूक्ष्ना भागाः प्रकल्पिताः ॥
यत्र धूमोऽस्ति तत्र 'मेरस्तित्वेनान्वयः स्फुटः। [श्लो. वा० सू० ६ श्लो० १०८] पृ. ३८
न खेवं यत्र शब्दोऽस्ति तत्रार्थोऽस्तीति निश्चयः ॥ मूलप्रकृतिरविकृतिर्महदाद्याः प्रकृति-विकृतयः सप्त ।
[श्लो० वा० शब्द प० ८६ ] पृ. ५७५ षोडश फस्तु विकारो न प्रकृतिर्न विकृतिः पुरुषः ॥
यत्र विशेषक्रिया नैव श्रूयते तत्रास्तिर्भवन्तीपरः प्रथम[साङ्ख्यका० ३] पृ. २६ मूलप्रकृतेः कारणवमेव, भूतेन्द्रियलक्षणस्य षोडशकगणस्य
पुरुषेऽप्रयुज्यमानोऽप्यस्तीति गम्यते।।
] पृ. ३१६ (३) कार्यत्वमेव, महदहङ्कारतन्म त्राणां च पूर्वोत्तरापेक्षया कार्यलकारणत्वे च ।।
पृ. २९६ (५)
यत्राप्यतिशयो दृष्टः । [ ] पृ. ५३७ (१) मृत्पिण्ड-दण्ड-चक्रादि घटो जन्मन्यपेक्षते ।
यत्राप्यतिशयो दृष्टः स स्वार्थानतिलङ्घनात् । उदकाहरणे तस्य तदपेक्षा न विद्यते ॥
दूर-सूक्ष्मादिदृष्टौ स्यान्न रूपे श्रोत्रवृत्तितः ॥ [तत्त्वसं० का० २८५१ ] पृ. ४ (६)
[श्लो० वा. सू. २ श्लो. ११४] पृ. ४९ (१) मृत्योः स मृत्युमाप्नोति य इह नाने। पश्यति ।।
यत्रासौ वर्तते भावत्तेन सम्बध्यते न च । [बृहदा० उ० अ० ४ ब्रा० ४ मं० १९] पृ. २७३ (८) तद्देशिनं च व्याप्नोति किमप्येतद् महाद्भुतम् ॥ मेयादिना सवितृप्रकाशः सविता वा खप्रकाश एवाच्छाद्यते। ।
पृ. ६९१ [
पृ. १५३ यत्रैव जनयेदेनां तत्रवास्य प्रमागता । मेयाभावात् प्रमाभावनिर्णयेऽन्योन्यसंश्रयः । मेयाभावात् प्रमाणस्य तस्मात् तस्य विनिर्णयात् ॥
यत्सन्निधाने यो दृष्टस्तदृष्टेस्तद्धनौ स्मृतिः। पृ. ५८७
] पृ. ५२३ (४,५) मोक्षे भवे च सर्वत्र निःस्पृहो मुनि उत्तमः ।।
यथा तुल्येऽपि भिन्नले केषुचिद् वृत्त्यवृत्तिता। ] पृ. १६३
गोत्वादेरनिमित्ताऽपि तथा बुद्धर्भविष्यति ॥
[लो० वा० आकृ० ल.० ३६ ] पृ. २४० (१७,१८,१९) “य एव पर्यायः स एव गुणः" [ ] पृ. ६३५ यथादर्शनमेव इयं मानमेयव्यवस्थितिः न पुनर्यथातत्त्वम् । य एव लौकिकाः शब्दास्त एव वैदिकाः।
] पृ. ७२८ (२) ] पृ. ३९
यथा पयः पयो जरयति स्वयं च जीर्यति, यथा विषं विषाय एव व्यावृत्तः सेव व्यावृत्तिः। [
] पृ. २३६ स्तरं शमयति स्वयं च शाम्यति एवं श्रवणादिषु द्रष्टव्यम् । य एव श्रेयस्करः स एव धर्मशब्देनोच्यते।
पृ. २७१ (११,१२) [ मीमांसाद. १-१-२ शाब० पृ. ४ पं० १५]पृ ५०५
___ यथा प्रभुः सेवाभेदानुरोधेन फलभेदप्रदो नाप्रभुस्तथेश्वरोयच्छरीरसमीपस्थैर्नादैः स्याद् यस्य संस्कृतिः ।
ऽपि कर्माशयापेक्षः फलं जनयतीति 'अनीश्वरः' इति न तैर्यथा श्रूयते शब्दस्तथा दूरगतेन किम् ॥
युज्यते वक्तुम् । [
पृ. ९९ पृ. ३५ यजातीयैः प्रमाणैस्तु यजातीयार्थदर्शनम् ।
___ यथा बुद्धिमत्तायामीश्वरस्य प्रमाणसम्भवः, नैवं धर्मादिनिदृष्टं सम्प्रति लोकस्य तथा कालान्तरेऽप्यभूत् ॥
त्यले प्रमाणमस्ति । [श्लो० वा. सू. २ श्लो. ११३ ] पृ. ४६,४९।।
[न्यायवा० पृ० ४६४ पं० १४ ] पृ. १३२ यत् क्वचिद् दृष्टान्तस्य (दृष्टं तस्य) यत्र प्रतिबिम्बः तद्विदः | यथा महानसे वेह विद्यतेऽधूममेदि तत् । तस्य तद् गमकं तत्रेति वस्तुगतिः ।
तस्मादनग्नितो भिन्न विद्यतेऽत्र स्खलक्षणम् ॥ ] पृ. ३२२ (३१) [तत्त्वसं० का० १०५४ ] पृ. २१० (१८,१९)
पृ. ५१२ (५)
य
Loading... Page Navigation 1 ... 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456